SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥४ ॥ हात्म्यं । तदा विद्यादेवीवाग् जाता-जोः कुमार ! जलाञ्जलिना बालं सिञ्च' । तेन देव्युक्ते कृते बालो निर्विषो जातः । लोके जैनधर्ममहिमा बनूव। अन्यदा तातप्रेरितः कुटुम्बप्राग्नवपृष्ठनाय खगत्या सीमन्धरजिनं प्रणम्य पपन्न । स्वाम्यप्यूचेधन्यपुरे सुधनः श्रेष्ठी, धनश्रीनृहिनी, धनावहस्तस्य बालमित्रं । घौ सदैव व्यवहरतः । सुधनः सुहवस्तु स्वगृहे व्ययति । तस्य उम्मशतं विनाशितं । तथैकस्य वणिजो देया विंशतिर्षम्मा व्यवसायम| ध्यगाः सद्योऽनर्पणात्सुधनपार्श्वे स्थिताः । तथैकेन वणिजा खन्यधनप्रदाने अम्मदशकमधिकं ज्रान्त्या | दत्तं । सुधनेन ज्ञातं, परं लोजान्न पश्चादत्तं । एतच्च शझ्यत्रयं गुरोः पुरो नालोचितं । परमेकसाधर्मिकस्य | अम्मशतं दत्तं । स यावजीवं सुखी कृतः। उक्तं चकरचलुअप्पाणिए वि अवसर दिनेण मुछियां जिअई। पलामुआण सुंदरी घासयदिन्नेण किं तेणं ॥१॥ | क्रमात्सुधनो धनश्रीः स्वमित्रं तौ वणिजौ स साधर्मिकश्च पमपि श्रायाः सौधर्मे गताश्चयुताश्च । धनदत्तकुमुफ्त्यौ तयोः पुत्राश्चत्वारो जझिरे । धनदत्तजीवस्तु त्वत्पिता, साधर्मिकजीवस्तु त्वं, आद्यपुत्रश्च धनावहजीवः, पूर्व प्रम्मशतविनाशनात्सर्वस्वं विनाशितं, परं धर्मनिन्दा कृता मनसि तेनाप्पायुरत्र जातः । घौ मध्यपुत्रौ तयोर्देयं प्राग्दत्तं तेनेयशुणं जातं । कुमुघत्या स्वगृहमहिषीप्रसूतपडुकषयं कोऽप्य|पहृत्य याति तदा साध्विति प्राग्मुर्ध्यानं कृतं, तेन जातमात्रपुत्रध्यवियोगोऽजनि । इत्यईघाक्यं श्रुत्वा | Jain Education International 2010 For Private Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy