SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ॐॐॐॐॐॐॐ यन्महानन्द वीदय पाह-'हे पुण्यवन् मत्साहाय्यं कुरु, येन मे विद्यासिधिनवति' । तेन स्वीकृतं । रात्रौ पर्वतैकदेशे योगिनो मन्त्रजपबलेन देवी प्राय पाह-"नो योगिन् अहं उत्तरसाधकाय विद्यां | जाददामि, न हि कर्मणोऽधिकं विधातापि कर्तुं शक्नोति । यतःब्रह्मा येन कुलालवन्नियमितो ब्रह्माएमलाएमोदरे, विष्णुपेन दशावतारग्रहणे (गहने) क्षिप्तो महासङ्कटे । रुषो येन कपालपाणिपुटके निदाटनं कारितः, सूर्यो त्राम्यति नित्यमेव गगने तस्मै नमः कर्मणे ॥ १॥" इत्युक्त्वा सा विद्युत्तिरोऽनवत् । तस्य तु तादृग्विद्यासानेऽपि सुसंवृतस्य संयमवत् । अब्धेरिव नैवासीन्मर्यादातिक्रमः क्वापि ॥१॥ क्रमात्तस्य पुत्रोऽजनि । अन्यदा स बालो पुष्टाहिना दष्टः । धनदत्तश्रेष्ठिना पुरे पटहो दापितः। एको ट वैदेशिकविप्रस्तदाह-"श्रेष्ठिन्नितो मत्पुरं दशोत्तरयोजनशतमस्ति । तत्र महिणी अनेकविद्यान्विताऽस्ति। कोऽपि कथमपि तामानयति तदायं सद्यो जीवत्येव तदाकर्ण्य श्रेष्ठी तं महानन्दं प्राह-त्वं तन्नगरे । गलस स्वनियमं प्राह । पित्रा व्रतविषये धमाकारस्वरूपे प्रोक्तेऽपि स नामन्यत । तदा तत्परेशो नृप एत्योवाच-“हे महानन्द बालजीवनात्परो न कोऽप्युत्कृष्टो धर्मः, धर्मकार्ये तीर्थयात्रादौ योजनसहनगमनेऽपि गृहिणो न कश्चिद्दोषः” तदाऽन्ये जना ऊचुः-'अहो कठोरहृदयता ! बालहत्यातोऽपि न बिजेति' स महानन्दो नृपं पाह-"स्वामिन् ! प्राणेन्योऽपि तनयः प्रेयान् , ततोऽपि धर्मोऽधिकः, अतः स्वीकृतं व्रतं कहपान्तेऽपि नातिचरामि" । नृपोऽवोचत्-'यदि त्वं धर्मिष्ठस्ताई दर्शय सर्वेषां धर्ममा Jain Education International 2010 WIRI For Private & Personal Use Only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy