SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ स्तन OTES U उपदेशप्रा. युक्त्या त्यक्तकदाग्रहेण तेनेच्यकनी कुमुफ्ती ऊढा । क्रमेण जाताधाना रात्रौ रक्तकांस्यकच्चोलकं केना प्यात्तमिति स्वमं दृष्ट्वा स्वामिनं पाह, पतिरुवाच- अस्मदीयपुत्रोऽन्यगृहे यास्यतीति', क्रमात्सुतो ॥३१॥ जातमात्र एव श्रेष्ठिना गृहीत्वा जीर्णोद्याने त्यक्तः । पूर्वपुत्रदत्तनुःखतः पश्चाद्यावघलते तावनदेवतावाग्वव–'हे श्रेष्ठिन् अस्य शिशोझणं सहस्रमेकं दत्त्वा ब्रज इति गिरा जयोद्धान्तेन तेन तद्रव्यं स्वनवनादानीय मुक्तं । ततः स बालो मालाकारेण सुततया कृतः। यत उक्तम् यन्नेष्यते मनुष्यैस्तत्प्रायः प्राप्यते अचिरात् । यत्त्विष्यते तदीपन्न चिरादपि वैपरीत्यमहो ॥१॥ M क्रमात्तस्या द्वितीयोऽपि प्राक्स्वमसूचितस्तनयोऽजनि । सोऽपि तथैव मुक्तः । तदा वियति दिव्यवाग । जाता-'हे श्रेष्ठिन् अस्य देयजव्यं धम्मदशसहस्रं मुक्त्वा ब्रज' तेन तथैव कृतं । सोऽपि केनचिन्महे-13 येनाप्तः । पुनः सुस्वप्नेन गर्नेण सुतो जातः । स्त्रिया नृशं वार्यमाणोऽपि तृतीयोद्याने यावन्मुञ्चति तावदिव्या वाग् जाता-जो सन्यं दीनारकोटाकोटीजव्यमसात्वा कथं त्यजसि ?" इति श्रुत्वा हृष्टः पश्चादानीय स्त्रियं समर्प्य महानन्द इति नाम चक्रे । वर्धमानयौवनः स कलापात्रं वजूव । शैशवे सम्यक्त्वमूखहादशवतग्रहणावसरे षष्ठं व्रतं सर्वतस्तिर्यग्योजनशतं स्वीकरोति स्म । यौवने जनकेनेच्यकनी परिपायितः । व्यवसायेनापदिनैरेव कोटाकोटिजव्यं श्रेष्ठिगृहेऽजनिष्ट । यतःदातव्यखल्यसम्बन्धो वज्रबन्धोपमो ध्रुवम् । धनश्रेष्ठीह दृष्टान्तस्त्रिकुपुत्रसुपुत्रयुक् ॥१॥ ॥४१॥ महानन्देन सप्तस्वर्णकोटी सप्तक्षेत्रे व्ययिता । एकदैको योगी ननोविद्यासाधक उत्तरसाधकं गवेष CIRC JainEducation International 2010-05 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy