SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Jain Education International 2010 o स्पष्टः । जावार्थस्तु ज्ञातेनानेन ज्ञेयः अवन्त्यां कोटिवित्तो धनदत्तनामा जैनः श्रेष्ठी । तस्य पद्मा प्रिया । तयोः पुत्रो जयकुमाराख्यो मनो-रथशतैर्जातः । तस्य जन्मनामकरणनापणचङ्क्रमणादिषु पित्रा महामहः कृतः । यतः - । पदे प्रेमपदे लोपदे कृतेः पदे स्वपदे । प्रीतिपदे कीर्त्तिपदे न हि कै व्यव्ययः क्रियते ॥ १ ॥ स प्राप्तयौवनो व्यसनासक्तः पितृवित्तव्ययमकरोत् । यतः - | वित्तघृताहुतिपूर्त्त्या व्यसनकृशानुः प्रवर्द्धते ह्यधिकम् । दारिद्यवारियोगानुपशाम्यति तत्क्षणेन पुनः ॥ १ ॥ एकदा चौरीकरणाय कस्यचिन्मन्यस्य गृहे गतः । तत्राहिना दष्टो मृतः । प्रातस्तत्पिता नृपेण निगमे क्षिप्तः । महाजनेन पुत्रस्वरूपं विज्ञथ्य मोचितः । श्रथ पुनस्तत्पक्ष्याः पुत्रोऽन्यो न जातस्तदा स्त्रियाssग्रहः स्वस्वामिन इत्थं कृतः - ' सन्तत्यर्थमन्यस्त्री पाणिग्रहणं कुरु' स पृष्टपुत्रोत्पत्तिनीत्या न शृणोति स्म । यतः - दुर्जनदूषितमनसां पुंसां सुजनेऽपि नास्ति विश्वासः । बालः पयसा दग्धो दध्यपि फूत्कृत्य खलु पिवति ॥ १ ॥ " हे स्वामिन् सर्वे पुत्रा ईदृशा न नवन्ति के चित्सुधियोऽपि जवन्ति । यत श्रागमे उक्तम् - "चबिहा पुत्ता पन्नता, तं जहा - श्रईएजाए १, अणुजाए २, अवजाए ३, कुलंगारे ४ । तत्रानिजातो नानेयजिनवत् १, अनुजातः पितृसम श्रादित्ययशच्यादिवत् २, अपजातो जनकहीनश्चक्रवर्त्तिसुतवत् ३, कुलाङ्गारः कोशिकादिवत्, एवं शिष्योऽपीत्यादि” तथा न हि सर्वे विटपिनः कंट किन एव" इत्थं For Private & Personal Use Only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy