________________
E
स्तन.
उपदेशप्रा.
॥४०
MAKALIGANGACARE
ततो निर्गतः स स्थाने स्थाने त्रमन्नेकं विद्याचारणार्थं दृष्ट्वा प्रणम्य स्थितः । मुनिः प्राह-'अत्र मानुष्या-18| द्यप्राप्ये स्थले त्वं कुतः समागाः ?' तेन स्वकुःखे प्रोक्ते मुनिना षष्ठं व्रतं वर्णितं । तेन स्वीकृतं । इतश्चैको देवोऽन्येत्य चारुदत्तं नत्वा साधु ववन्दे । तदा वन्दनागतान्यां विद्यालयां पृष्टं-'नो देव साधं मुक्त्वा पूर्व गृहस्थः कथं वन्दितस्त्वया ? ततो देवोऽवक्-"पूर्व पिष्पलादर्षिर्बहुजनान् यह कारयित्वा 8 पापशास्त्रं प्ररूप्य श्वनं गतः । तत्रुत्पत्तिस्तु वितीयव्रतकथनावसरे प्रोक्तास्ति । श्वनान्निर्गत्य पञ्चसु नवेषु से गगो जातः । यज्ञेषु हुतः । षष्ठे जवे चारुदत्तेनानेनानशनं ग्राहितः नमस्कारं श्रावितश्नगगः। तन्महिना मृत्वा स्वर्ग गतः । स चाहं देवः । ज्ञानेन स्वगुरुदत्तधर्मवाक्यकथनाय चात्रागां । तेनायं पूर्व वन्दितः पश्चाच्च साधुः” एवं श्रुत्वा चारुदत्तोऽपि वैराग्याद्दीदा जग्राह । तपस्तप्त्वा स्वर्ग गतः । चारुदत्तो यथाऽरुपदिग्गतिर्छःखमासदत् । तथैवाप्स्यन्ति अन्येऽपि तत्कुर्यादिग्व्रते मितिम् ॥ १॥
॥ इत्युपदेशप्रासादेऽष्टमस्तम्ने पादशोत्तरशततमं व्याख्यानम् ॥ ११५ ॥
॥४०॥
॥ अथ त्रयोदशोत्तरशततमं व्याख्यानम् ११३ ॥
श्रयैतद्वत केचिदिकटे संकटेऽपि न जहतीत्याहस्वदपकार्यकृतेऽप्येके त्यजन्ति तृणवद्वतम् । दृढव्रतपराः केचिनवन्ति सङ्कटेऽप्यहो ॥१॥
Jain Education International 2010_14
For Private & Personal use only
www.jainelibrary.org