SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ | चम्पायां ज्ञानुश्रेष्ठी वसति, तस्य पुत्रश्चारुदत्तः, स यौवनेऽनुरूपकन्या परिणायितः, क्रमाविषयविरक्तः स्त्रियं नेवति, पश्चाच्चारुदत्तश्चातुर्य शिक्षितुं गणिकागृहे मुक्तः, शनैः शनैस्तदासक्तो जातो गृह-| मपि तत्याज, पादशवर्षान्ते पित्रा स्वायुःप्रान्ते श्राकार्य पुत्रस्योक्त-"आजन्म त्वया मत्कथितं न कृतं, माश्रतः परमेतत्कुरु, सङ्कटेऽयं नमस्कारः स्मर्त्तव्यः, ततो मातापित्रोः स्वर्गमनानन्तरं तेन सर्वस्वं निर्ग-1 मितं, पत्नी तु स्वपितुहे गता, ततः श्वशुरधनं लात्वा वाझे यानारूढः श्रिये चचाल । यानं जनं । पुण्यात्फलकं प्राप्य निःसृत्य मातुखगृहे ययौ । तस्माधनं खात्वा मार्गे गछतो धाव्या धनं हतं । ततः पृथिवीं चमतस्तस्य कश्चिद्योगी मिलितः। तेनानागं कृत्वा मञ्चिकारूढो रसकूपिकायां मुक्तः । तेन . रसेन कुम्लो नृतः, स कुम्लो मञ्चिकामाकृष्य योगिना गृहीतः। ततो मञ्चिका मध्ये क्षिप्ता, तसकुम्नं लात्वा स योगी नष्टः, तत्रैकस्य घियमाणस्य नरस्य नमस्कारो दत्तः। तत्र दिनत्रयं बुधितो गोधापुचयोगेन कष्टात्ततो निर्ययौ । अग्रे गछतस्तस्य मातुलपुत्रो रुप्रदत्तो मिलितः, तेन प्रोक्तं-'मेष-2 घयं गृह्यते, स्वर्णपीपे च गम्यते' । ततो मेषक्ष्यं गृहीतं । ततः समुत्तटे गतौ । रुघदत्तः प्राह-"एतइयं हत्वा जस्त्रिकामध्ये गृहीतकुरिकाच्यामावान्यां प्रविश्यते । ततो जारएमा मांसबुध्योत्पाव्य स्वर्ण-14 दीपे नयन्ति । तत्रस्थं हेमानेष्यते” । चारुदत्त आह-'जीववधः कथं क्रियते ?' रुदत्तेन शीघ्र स्व है। उरनो हतः, यावच्च वितीयं हन्ति तावञ्चारुदत्तेन नमस्कारं श्रावितो मेषोऽनशनं ग्राहितः । ततो पावपि । तयोर्जस्त्रिके प्रविष्टौ । जारएमाल्यामुत्पाटिते जत्रिके। मार्गे चारुदत्तनस्त्रिका पक्षिमुखात्सरसि पपात । __Jain Education international 2010_ का For Private Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy