SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ द सचित्तं स्यात् । वर्षासु पुनः कालस्यातिस्निग्धत्वात्प्रासुकमपि जलं प्रहरत्रितयादूर्ध्व सचित्तं । तदूर्ध्वमपि । यदि ध्रियते तदा क्षारः प्रक्षेप्यः, चूर्णमेपलिंम्किावा तेन जूयः सचित्तं न स्यात् इति प्रवचनसारोद्धारे 8 ४१३६ धारतो शेयमिति । अथ जलं बाह्यशस्त्रसंपर्कापर्णादिनिर्विपरीतीभूतं अचित्तं व्यापार्य, न पुनः स्वनावादचित्तीनूतं । यतो ज्ञानिनोऽपि बाह्यशस्त्रसंपर्क विनाऽचित्तीचूतं व्यवहारजङ्गलीरुतया न गृह्णन्ति । तथाहि-एकदा श्रीवीरेणाचित्तं सरोवरं दृष्ट्वा बसादिसेवालरहितमपि तृषातुराणां शिष्याणां | 3) पानाय नानुशा कृता । एवं दुधादेहचिन्ता"नामचित्ततिलशकटाचित्तस्थएिकलपरिलोगानुज्ञा न दत्ता, श्रुतज्ञानप्रामाण्यज्ञापनार्थ । सामान्यश्रुतज्ञानिनोऽपि बाह्यशस्त्रसंपर्क विना जलाधचित्तमिति न व्यव-IN हरति । तथा कानिचिदचित्तवस्तून्यपि निःशूकतया न व्यापार्याणि । यतः गमुचिः शुष्कापि जलसेका-18) त्तादात्म्यं जजतीति । उदरान्निर्गतचिटीबीजान्यपि कानिचिदपक्वान्युजवन्तीति श्रुतमस्ति । अतोऽचित्तयतनापि न्यायपथमेति । सचित्ताचित्तव्यक्तिं बहुश्रुतमुखानिश्चित्य सप्तमं व्रतं नामग्राहं सचित्तादि || सर्वनोग्यवस्तुनैयत्यकरणेन स्वीकार्य । यथा श्रानन्दादिनिस्तथा । सर्वथा सचित्तत्यागाशक्तौ तु सामा-४ न्यतो दिनं प्रत्येकट्यादिसङ्ख्यां कुर्यात्, परमेवं पृथक् पृथक् दिनेषु परावर्त्तनेन सर्वसचित्तग्रहणमपि । * स्यात् । तथा च न विशेषविरतिः, नामग्राहं सचित्तनैयत्यानिग्रहे तु तदन्यसर्वसचित्तनिषेधरूपं यावजीवं स्पष्टमेवाधिकं फलं च । उक्तं च पुष्फफखाणं च रसं सुराण मंसाण महिलियाणं च । जाणं ता जे विरया ते उक्करकारए वंदे ॥१॥ Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy