SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ॥३०॥ उपदेशप्रा. मितक्षेत्रात्परं खानोऽपि त्याज्य इति १ । तयोर्ध्वं पर्वततरुशिखरादेः, अधो ग्राममिगृहकूपादेः, तिर्यक् | संज, पूर्वादिदिक्कु योऽसौ योजनहित्र्यादिना नियमितप्रदेशस्तस्य व्यतिक्रमः, एते त्रयोऽतिचाराः ४ । श्राव-18 श्यकनियुक्तिवृत्त्युक्तो विधिरयं-"ऊर्ध्वस्वीकृतप्रमाणाऽपरि वृहे गिरिशिखरे वा प्लवंगपदिप्रकृतिर्वस्त्रं नूषणं वा गृहीत्वा याति, तत्र गन्तुं न कहपते, यदि तस्मात्पतितं केनाप्यानीतं तदा ग्रहणं । एतच्च | | संमेतादौ संभवति । एवं सर्वदिक्कु वाच्यं" । योगशास्त्रे तु यथा व्रतं स्वीकृतं तथा विधेयं इति । तथा टू क्षेत्रस्य पूर्वादिदेशस्य वृधिर्वर्धन, अयमर्थः-जिनजिन्नदिनु योजनशतादिनियमितं तत्कार्योत्पत्तौ सोलाघाऽन्यदिशतकयोजनानि जिगमिषितायां दिशि वर्षयते। एवं गङ्गाजङ्गरूपः पञ्चमोऽतिचारः ५॥ हा प्रतिपन्नव्रतस्यैते वाः पञ्चेति । अत्र व्रते कुमारपालनृपोदाहरणमिदम्- . I पत्तने श्रीहेमसूरिभिः कुमारपालपुरः षष्ठं व्रतमित्यं वर्णितं-"विवेकिना सर्वदापि जीवदयार्थ षष्ठं । व्रतं ग्राह्यं । विशेषतश्च वर्षासु, यतः- . दयार्थ सर्वजीवानां वर्षास्वेकत्र संवसेत् । है पुरा श्रीनेमिजिनोपदेशावीकृष्णः पुरावहिर्गमननियमं जग्राह” । तदाकर्ण्य चौलुक्यसिंहोऽपि नियम है। वनार । तद्यथाSH दर्शनं सर्वचैत्यानां गुरोरपि च वन्दनम् । मुक्त्वा पुरेऽपि न प्रायो नमिष्यामि धनागमे ॥ १॥ इति तस्य नियमः सर्वत्र पप्रथे, अथ तमनिग्रहं गुर्जरसमृद्धिं च चरेन्यो ज्ञात्वा गुर्जरदेशनञ्जनाय ॥३०॥ Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy