SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ 18 गर्जनेशः शकानिकपुर्धरः प्रयाणमकरोत् । तत्स्वरूपं चरविज्ञप्तितो विज्ञाय चिन्ताक्रान्तोऽमात्यसहितो नृपो वसतिमेत्य गुरुमब्रवीत्-"यद्यहं सन्मुखमागवन्तं गर्जनेशं न यामि तदा देशजंगे खोकपीमा, गमने | च नियमनङ्गः" गुरुराह-राजन् त्वदाराधितधर्म एव सहायस्तव, चिन्तां मा कृथाः' इत्याश्वास्य ४ नृपं सूरिः पद्मासनासीनः परमदैवतं किञ्चिदन्तातुं प्रचक्रमे । गते मुहूर्ते गगनाध्वनाऽऽयान्तं पट्यङ्क| माहीत् । अम्बराउत्तीर्य स पट्यङ्कः सुप्तैकनरो गुरोः पुरः स्थिरस्तस्थौ, पट्यङ्कः कस्यायं इति प्रश्नपरं | |नूपं यथास्थं गुरुबजाये, सोऽपि शकाधीशः सुप्तोत्थितः सहसा विमृष्टवान्-"क्व तत्स्थानं व सैन्यं कोऽयं ध्यानीन्धः कोऽयं नृपः ?" इत्यादि चिन्तयति तावशुरुराह-“हे शकेश किं ध्यायसि ? । ____ एकातपत्रमैश्वर्य स्वस्य धर्मस्य च हितौ । कुर्वतो यस्य साहाय्यं कुर्वते त्रिदशा अपि ॥१॥ . सांप्रत स्वहितेवया देवैरप्यनुलंघनीयशक्तिं शरणागतवज्रपञ्जरं धर्मात्मानं शरणीकुरु" ततो जयोगचिन्ताखजादिना गर्जनेशः सूरीन् प्रणम्य श्रीकुमारजूपं नमश्चक्रे, ऊचे च-"राजन् ! ममापराध तितिक्षस्व, अतः परं मया यावजीवं त्वया सह सन्धिरेव चके। त्वं मम जीवरक्षणेन जगजीवपालकनामिति बिरुदं सत्यं कुरु, पूर्व तव विक्रमं श्रुतमपि विस्मृत्यात्रागतः, संप्रति जातुचिदपि त्वदाज्ञा नोनइयिष्ये । तुन्यं खस्त्यस्तु, मां स्वाश्रमं प्रति प्रेषय", राजर्षिः प्राह-"यदि स्वपुरे षण्मासीममारी कारयेस्तर्हि मुक्तस्त्वं ममैतदाझाकारणं वाञ्चितं च यद्वलेन बसेनापि प्राणित्राणकरणं, तवापि च पुण्यं| जावि” शकमचर्बलिष्ठवाक्योखइने न क्षमो जातः, ततः स्वसौधे तं नीत्वा त्रिदिनी यावत्सत्कृत्य जीव Roccorront ____JainEducation International 2010_05 For Private Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy