SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter | देवेसुं को मिसयं को कि बावन्न लरक चटणवई । सहसा चथाबीसं सच सया सठ्ठी अप्रहिया ॥ १॥ अंकतः १५२४४४७६० लरक तिगं इगनवई सदस्स वीसा य दुन्ति तिन्नि सया । जोइस वजऊणं तिरियं जिणबिंबसंख इमा ॥२॥ कतः ३९१३२० तेरस को मिसयाईं गुणनव कोमि सहि लकाई । जुवणवईणं मने जोइ सियजुवणेसु य असंखा ॥ ३ ॥ कतः १३८५६०००००० | कोमी सयाई पन्नरस को मिवायाल लरक श्रमवन्ना । बत्तीसं पुण सहसाई सिहिया उ॑ सबग्गं ॥ ४ ॥ कतः १५४२५८३६०८० शाश्वतानि रतादिकारितानि श्रुतानि द्वादशांगानि च तेषु । तथा प्रवचनं चतुर्विधश्रमण संघश्च श्राचार्याश्च उपाध्यायाः पाठकाश्च, दर्शनं श्रीमजिनशासनं च सम्यक्त्वं वा तेषु अनन्तरोक्ताईदादिषु । पूजाप्रशंसना दिविनयो विधेयः । ग्रन्थान्तरे जूयांसः प्रोक्ता विनयनेदाः अत्र च दशैव स्वीकृता इति । त्रार्थे वन तिलकमुनेः प्रबन्धः । स चायम् - कुसुमपुरे धनदो नाम नृपः । तस्य पद्मावती प्रिया । तयोर्भुवनतिलकसूनुरजवत् । एकदा नृपाज्ञया रत्नस्थल पुरस्या 2010_05 For Private & Personal Use Only %% % % www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy