________________
Jain Education Inter
| देवेसुं को मिसयं को कि बावन्न लरक चटणवई । सहसा चथाबीसं सच सया सठ्ठी अप्रहिया ॥ १॥
अंकतः १५२४४४७६०
लरक तिगं इगनवई सदस्स वीसा य दुन्ति तिन्नि सया । जोइस वजऊणं तिरियं जिणबिंबसंख इमा ॥२॥
कतः ३९१३२०
तेरस को मिसयाईं गुणनव कोमि सहि लकाई । जुवणवईणं मने जोइ सियजुवणेसु य असंखा ॥ ३ ॥
कतः १३८५६००००००
| कोमी सयाई पन्नरस को मिवायाल लरक श्रमवन्ना । बत्तीसं पुण सहसाई सिहिया उ॑ सबग्गं ॥ ४ ॥
कतः १५४२५८३६०८०
शाश्वतानि रतादिकारितानि श्रुतानि द्वादशांगानि च तेषु । तथा प्रवचनं चतुर्विधश्रमण संघश्च श्राचार्याश्च उपाध्यायाः पाठकाश्च, दर्शनं श्रीमजिनशासनं च सम्यक्त्वं वा तेषु अनन्तरोक्ताईदादिषु । पूजाप्रशंसना दिविनयो विधेयः । ग्रन्थान्तरे जूयांसः प्रोक्ता विनयनेदाः अत्र च दशैव स्वीकृता इति ।
त्रार्थे वन तिलकमुनेः प्रबन्धः । स चायम् -
कुसुमपुरे धनदो नाम नृपः । तस्य पद्मावती प्रिया । तयोर्भुवनतिलकसूनुरजवत् । एकदा नृपाज्ञया रत्नस्थल पुरस्या
2010_05
For Private & Personal Use Only
%% % %
www.jainelibrary.org