SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ स्तंच. १ ॥ ३० ॥ Jain Education Intern | मरचन्द्रमहीपतेः प्रधानः सनायामागत्य जूपं विज्ञप्तवान् -" स्वामिन्नस्मदधिपस्य यशोमती सुता पुष्पारामे खेचरी जिगीयमानं त्वत्कुमारस्य गुणग्राममशृणोत् । तदादि तमेव चित्ते ध्यायन्ती सुता कष्टेन दिनानि निर्गमयति । एकदा राज्ञा | वियोग विधुरफुर्बखां सुतां वीक्ष्य पृष्टा सा यथास्थितं प्राह । तनुत्वामरचन्द्रेण पाणिपी मनहेतवेऽहमत्र प्रेषितः " । नृपस्त - वाक्यं प्रमाणीकृत्य तं पुरुषं सममानयत् । अथ राज्ञा समादिष्टः मंत्रिसामान्तयुतो नृपात्मजः शुजेऽह्नि प्रतस्थे । अन्यदा सिद्धपुराद्वहिर्मुर्गमी लितलोचनो नृपपुत्रः सहसा रथोत्संगे पपात । मूकवन्नोत्तरं ददौ । हिमप्लुष्टांबुजम्लानाननैः सचि वैरानीतानां मांत्रिकाणां प्रयोगा ऊषरे वृष्टय इव व्यर्था बभूवुः । तावत्तैः सचिवाद्यैः सौवर्णकमलदल निषणः केवली | देशनां ददातीति शुश्रुवे । ततस्तेऽपि ज्ञानिनोऽन्तिकं गत्वा प्रणम्य वाणीं शुश्रुवुः । "जो जव्या जववारिधौ निरवधौ नकौघवत्संप्रमात् चाम्यन्तः कथमप्यवाप्य सुकृतान्मानुष्यजन्माद्भुतम् | तत्साफल्यकृते विधत्त विनयेनाराधनं साधनं श्रीसिद्धेः परमेष्ठिनामतितरां शर्मडुमांजोधरम् ॥ १ ॥” व्याख्यानावसाने कंठीरवानिधो मंत्री पद्मठ – ' जगवन्! कुमारस्यातर्कितदुःखाप्तिः केन हेतुनाऽभूत् ' केवली स्माह"धातकी खंरुजरते जुवनागारपुरे दूरी कृतपापौघः सूरिः सगन्नुः समुपेयिवान् । तहिष्यो महात्मनां प्रत्यनीको वासवाख्यो दुर्विनयांजोधी मन श्रासीत् । एकदा गणधरैः सोऽनुशिष्टः - " वत्स ! विनयं कुरु । यत उक्तम्विनयफलं शुश्रूषा गुरुशुश्रूषाफलं श्रुतज्ञानम् । ज्ञानस्य फलं विरतिर्विरतिफलं चाश्रव निरोधः ॥ १ ॥ 2010 05 For Private & Personal Use Only व्याख्यान. १२ ॥ ३० ॥ www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy