SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ संघ. १ R२ए ॥ Jain Education Intern चन्द्रसमुषस्वमचतुष्टयसूचितो रौहिणेयो जातः । देवक्यां च वासुदेवो जातः । विस्तरतोऽयं धर्मदासगचिकृतग्रन्धतो | ज्ञेयः । ततो वसुदेवः स्वर्गसुखं प्राप । तृतीयलिंगे मनसः सुबुद्धि, श्रीनन्दिषेो मुनिपुंगवो यः । नरेशवरयां पदवीमवाप्य, मोक्षस्य सौख्यं च ततो बजार ॥ १ ॥ 2010_05 ॥ इत्युपदेशप्रासादे प्रथमस्तं एकादशं व्याख्यानम् ॥ ११ ॥ ॥ अथ द्वादशं व्याख्यानं ॥ १२ ॥ अथ तृतीयं विनयधारमुच्यते श्रई सिद्धमुनीन्द्रेषु धर्मचैत्यश्रुतेष्वपि । तथा प्रवचनाचार्योपाध्याय दर्शनेष्वपि ॥ १ ॥ पूजा प्रशंसनं जक्तिरवर्णवादनाशनम् । श्राशातना परित्यागः सम्यक्त्वे विनया दश ॥ २ ॥ श्रईन्ति सुरासुरकृतपूजामित्यईन्तः उक्कोसं सत्तरिसयं जन वीसाय दसय विहति । जम्मं पश् उक्कोसं वीसं दस हुंति हु जहन्ना ॥ १॥ सियाः कृतकृत्याश्च मुनयश्च तेषु । तथा धर्म एकादिदशान्तनेदश्च, चैत्यानि त्रिभुवनगतस्थिरास्थिर जिनजुवनानि । तत्र शाश्वतबिंबसंख्या चेयम् For Private & Personal Use Only व्याख्यान. १२ ॥ २५ ॥ www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy