________________
संघ.
१
R२ए ॥
Jain Education Intern
चन्द्रसमुषस्वमचतुष्टयसूचितो रौहिणेयो जातः । देवक्यां च वासुदेवो जातः । विस्तरतोऽयं धर्मदासगचिकृतग्रन्धतो | ज्ञेयः । ततो वसुदेवः स्वर्गसुखं प्राप ।
तृतीयलिंगे मनसः सुबुद्धि, श्रीनन्दिषेो मुनिपुंगवो यः । नरेशवरयां पदवीमवाप्य, मोक्षस्य सौख्यं च ततो बजार ॥ १ ॥
2010_05
॥ इत्युपदेशप्रासादे प्रथमस्तं एकादशं व्याख्यानम् ॥ ११ ॥ ॥ अथ द्वादशं व्याख्यानं ॥ १२ ॥
अथ तृतीयं विनयधारमुच्यते
श्रई सिद्धमुनीन्द्रेषु धर्मचैत्यश्रुतेष्वपि । तथा प्रवचनाचार्योपाध्याय दर्शनेष्वपि ॥ १ ॥ पूजा प्रशंसनं जक्तिरवर्णवादनाशनम् । श्राशातना परित्यागः सम्यक्त्वे विनया दश ॥ २ ॥ श्रईन्ति सुरासुरकृतपूजामित्यईन्तः
उक्कोसं सत्तरिसयं जन वीसाय दसय विहति । जम्मं पश् उक्कोसं वीसं दस हुंति हु जहन्ना ॥ १॥ सियाः कृतकृत्याश्च मुनयश्च तेषु । तथा धर्म एकादिदशान्तनेदश्च, चैत्यानि त्रिभुवनगतस्थिरास्थिर जिनजुवनानि । तत्र शाश्वतबिंबसंख्या चेयम्
For Private & Personal Use Only
व्याख्यान. १२
॥ २५ ॥
www.jainelibrary.org