SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ॥ अथैकादशं व्याख्यानम् ॥११ अथ गुरुजिनवैयावृत्त्यं तृतीयं खिंगमनिधीयते 'वैयावृत्त्यं जिने साधौ, चेति लिंगं विधा जवेत्' रागाधष्टादशदोषजयनाजिनस्तस्मिन् । तथा ( साधौ गुरौ ) गृणाति तत्त्वमिति गुरुः पञ्चविधाचारचतुरस्तस्मिन् । जिने अव्यनावपूजान्यां, तथा गुरौ श्रशनपानादिना वैयावृत्त्यं अवश्यतया परिशीलनं । एतत्प्राणिनां महते गुणाय | स्यादिति तृतीयं लिंग। अत्रार्थे नन्दिषेणप्रबन्धः । संप्रदायागतश्चायम्वैयावृत्त्यं वितन्वानः साधूनां वरनावतः। बध्नाति तनुमान्नन्दिषेणवत् कर्म सुन्दरम् ॥१॥ 8 नन्दिग्रामे सोमिलासोमिलयोनन्दनो नन्दिषेणोऽनूत् । बाहये तस्य पितरौ मृतौ । श्राकेशनखपर्यन्तं कुरूपं, बिमाखवत् पिञ्जरनेत्रं, गणेशवलंबोदरं, उष्ट्रवलंबोष्ठं, हस्तिवदन्तुरं नन्दिषेणं दो ग्यकर्मोदयं मत्वा स्वजना अपि तं तत्यजुः ।। स मातुलगृहे स्थितः दासकर्म करोति स्म । अत्यन्तकुरूपत्वान्न कापि कन्या तं परिणयति । तदा मातुलेनोक्तं-" मा 1 खेदं कुरु, मम सप्त कन्याः सन्ति, तान्य एकां कन्यां तुन्यं दास्ये" । ततो निजपुग्योऽनुक्रमेणान्यर्थिताः, परं ताः सर्वाः प्रोचुः-विषलक्षणपाशग्रहणादिकं करिष्यामः, परं नैवैनं वाञ्छामः' । ततो विषएणो नन्दिषेणस्तगृहं त्यक्त्वा JainEducation IntermeleAT2010_05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy