SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ॥१०॥ वने गतो गुपातं चिकीर्षुः कायोत्सर्गस्थमुनिना निवारितः। स च तं प्रणम्य स्वस्वरूपं जगौ । तच्छ्रुत्वा मुनिः पाह- व्याख्यान “मुग्ध! मलघारमलिनांगनासु मा मतिं कुरु । मरणे कृते कर्मणः यो नास्ति । तस्माद्यावजीवं व्रतधर्म कुरु । येना मुत्र नवे सुखी जवसि त्वम्" । तच्छ्रुत्वा तेन प्रव्रज्या गृहीता। विनयेन धर्मशास्त्रं पठन् गीतार्थोऽभूत् । स चाजिग्रह दखलौ-षष्ठपारणे साधूनां लघुदृश्यग्लानानां वैयावृत्त्यं कृत्वाचाम्वं कर्तव्यं । प्रत्यहमित्यं कुर्वाणः सुरेन्प्रेण वर्णितः संसदि ।। ततोऽश्रद्दधानौ धौ सुरौ परीक्षार्थ प्रवृत्तौ । तत्रैको देवोऽतिसारेण ग्खानसाधूनूय बहिरस्थात् । अन्यः साधुरूपेण नन्दि-16 पेणपार्श्वे यावत्समागात्तावन्नन्दिषेणः षष्ठपारणे प्रत्याख्यानं परिसमाप्य नोक्तुमुपविशति । तदा जावसाधु प्रति व्यसा-1 धुर्जजहप-"जोः साधो ! तवानिग्रहः क गतः १ यन्नगराबहिःस्थिततृषाक्रान्तग्लानसाधोवैयावृत्त्यमकृत्वा नोक्तुमुपविश्यते ?"। ततो नावसाधुस्तदन्नपात्रं साधुनिश्रया मुक्त्वा प्रासुकं नीरं विहर्तु गवन् सुरेणानेषणीयं सर्वत्र गृहेषु कृतत्वाद्बहुगृहेषु चमन् सहसा कुत्रापि शुधजलं पाप । ततस्तेन समं ग्वानसमीपे ययौ । तस्यातिसारग्रस्तस्य देहं प्रक्षाबयितुं प्रवृत्तः। तदातीव पुर्गन्धं मुञ्चति साधौ नन्दिषेणो दध्यौ–'अहो कर्मतः कोऽपि न बुटति' । ततस्तं साधु स्कन्धे | कृत्वोपाश्रये नेतुं स चचाल । पदे पदे नन्दिषेणदेहं विष्टया लिंपति । तथापि मनाग्गुबां नाकरोत् । तं तथाजूतं | शालायामानीय दध्यौ-'अयं साधुर्मया कथं नीरोगः करिष्यते' इति स्वं निनिन्द । ततस्तं वैयावृत्त्ये निश्चलं मत्वा । देवौ तौ प्रत्यक्षीय सुगन्धपुष्पोदकवृष्टिं कृत्वा तं मुनि स्तुत्वा इमयित्वा स्वर्गेऽगमताम्। सयतिर्नेमिचरित्रसंमत्या पादशसहस्राब्दी तपस्तप्तवान् वसुदेवहिंमिसंमत्या च पञ्चपञ्चाशघर्षसहस्राणि दीक्षां पाखितवान्।। Jain Education International 2010-05 For Private Personal Use Only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy