SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ व्याख्यान. वक्-"जो मुने! त्वरितं धर्म कथय, नो चेदनेनासिना स्त्रीमस्तकवत्तव शिरवेत्स्यामि"। ततस्तं योग्यं सत्पात्रं मत्वा समासत 'उपशमो विवेकः संवर' इति पदत्रयमुच्चरन् नमस्कारपदलणनानन्तरं व्योममार्गे ययौ । साधूक्तं पदमाकर्य ॥७॥18स चौरोऽचिन्तयत्-उपशमस्य कोऽर्थः' इति ध्यायन् पुनरब्रवीत्-'उपशमः क्रोधोपशान्तिः, सक्कास्ति ममाधुना?' इति ध्यात्वा क्रोधचिह्न खड्नं त्यक्तवान् । पुनश्चिन्तयता तेन विवेकार्थो ज्ञातः-"कृत्याकृत्ययोः प्रवृत्तिनिवृत्ती विवेकः तेन धर्मो भवेत्, स मे कास्ति ? दुष्टत्वसूचकं स्त्रीमस्तक हस्तेऽस्ति"। ध्यात्वेति स्त्रीशिरस्त्यक्तं । पुनः संवरस्यार्थमचिन्तयत्-'चित्तेन्धियाणां निरोधः संवरः, स च मुत्कलस्य मम कास्ति ?' । विचिन्त्येति मुनेः पादस्थाने कायोत्सर्गेण | है तस्थौ मुनिवत् । स्त्रीहत्याचं यावन्मम स्मृतिमेति तावन्मम कायव्युत्सर्जनं जवतात्' इति परिग्रहं कृतवान् । ततो है रुधिरगन्धेन समागतकीटिकानिः सर्वशरीरं चालनीवत्कृतं । पञ्यामारज्य सर्वांगं लक्ष्यन्त्यः पिपीलिकास्तस्योत्तमांगे| ६) निर्गताः । सार्धघयदिनं यावदनां तीनां सहमानः शुनध्यानान्न चखितः । निजायुषि ततः क्षीणे स महात्मा मृतिं गतः । सहस्रारेऽष्टमे देवलोके सुरतयाऽजनि ॥१॥ सहाक्यजावार्थमवेत्य बुद्ध्या पुत्रश्चिमात्याः प्रजही बहूनि । पापानि तामविकास्त्यजन्तु, क्रीमन्ति हस्ते (स्युईस्तगा यत्) शिवसौख्यबदम्यः॥१॥ इत्युपदेशपासादे प्रथमस्तंने दशम व्याख्यानम् ॥ १० ॥ ॥१७॥ Jain Education Internat For Private & Personal Use Only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy