________________
॥अथ दशमं व्याख्यानम् ॥ १०
व्याख्यान श्रथ धर्मरागं वितीयं लिंगमनन्तरोक्तश्लोकषितीयपदेन कथ्यते–'रागो धर्मे जिनोदिते' जिनेन रागषेषरहितेनोदित कथिते धर्मे यतिश्रावकोंदजिन्ने सदनुष्ठाने रागो मनसः परमप्रीतिः। शुश्रूषायां श्रुतधर्मरागोऽभिप्रेतः, इह तु चारित्रधर्मरागोऽभिप्रेतः । इति वितीयं लिंगं । __अत्रार्थे चिलातीपुत्रस्योदन्तःतीवेण धर्मरागेण अघं पुष्टमपि स्फुटम् । चिलातीपुत्रवत्सद्यः क्षयं कुर्वन्ति देहिनः ॥१॥ क्षितिप्रतिष्ठपुरे यज्ञदेवाह्वो विजोऽनिन्यस्याहन्मतस्य निन्दां तनोति स्म । स्वं पंक्ति मन्यमानो विजोऽन्यदा वादाय है। केनचित्तलकेनाहूतः। ततस्तेन पणीकृतं-'यो मां जयति तस्याहं शिष्यो जवामि' । ततः तुझकेन निग्रहस्थाने नीतो दीक्षां खलौ । एकदा शासनदेवी विजं प्रत्याह-“यथा तरणिं विना चकुष्मानपि न पश्यति, तथा जीवो ज्ञानवानपि8 शुधचरणं विना न पश्यति, ततश्चरणे स्थिरतरो नव" । परं विजत्वाद्दुर्गलां न जहाति । तत्प्रिया तपरि स्नेहं न है
मुञ्चति । ततस्तं वशीकर्तुं कार्मणमकरोत् । तेन क्लिश्यमानतनुजिर्षिः सम्यग्धर्ममाराध्य दिवि देवोऽनवत् । सापि कार्म-19 ताणतस्तस्य मृतिं मत्वा सनिर्वेदा व्रतं लात्वा तदनालोच्य दिव्यगात् ।
समिजः स्वर्गाच्युत्वा राजगृहे धनसार्थपस्य चिलातीचेटिकाकुदो पुत्रो जातः । तस्य जनैश्चिखातीपुत्र इति नाम है। चक्रे । तत्प्रिया च धनस्यैव पञ्चानां पुत्राणामुपरि सुसुमाख्या सुता जज्ञे । धनेन सुहितुः क्रीमनकृते चिखातीपुत्रो मुक्तः ।
ॐ43
__JainEducation Internatioidi
to_05
For Private & Personal use only
www.jainelibrary.org