SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ %3D -5555 स्तन. 2 तस्य स्वरूपं निशम्य श्रेणिकः पटहवादनपूर्वकं पौरानेवं न्यवारयत्-" यावदर्जुनेन सप्त जना व्यापादिता न जवन्ति व्याख्यान. 13 तावत्पुरात् केनापि न निर्गन्तव्यम्"। " | अस्मिन्नवसरे श्रीवीरः समवसृतः । स्वाम्यागमनं सुदर्शनश्रेष्ठिमहाश्रावकेण श्रुतं । हृष्टः स जिनवाक्सुधापिपासुः 'अहं जिनवन्दनार्थ गच्छामीति' पितरौ व्यजिज्ञपत् । ततस्तं पितरौ व्याजहतुः-" वत्स ! संप्रति तत्र गच्चतस्तवो | पसर्गो जावी, तपिरम, हस्थित एव जावेन वन्दस्व" । सुदर्शन उवाच-'हे पितरौ ! त्रिजगजुरोरुपदेशमश्रुत्वा मम || नोक्तुमपि न कल्पते । पितरावनुज्ञाप्य स त्रिजगदीशं नन्तुं मार्गे गच्छन् रुषा मुजरमुजीर्य कुपितकृतान्तमिवार्जुनमा-15 यान्तं दृष्ट्वा निर्जयचेता नुवं वस्त्राञ्चलेन प्रमार्य तत्रोपविष्टः। जिनान्नमस्कृत्य चतुःशरणं प्रतिपद्य सर्वसत्त्वान् क्षमयित्वा साकारमनशनं कृत्वोपसर्गे पारगत एव पारयिष्यामीति विचिन्त्य पञ्चपरमेष्ठिमहामंत्रं स्मरन् कायोत्सर्ग चकार । तदा तमनिजवितुमक्षमो मंत्रोजीर्ण विषनुजंग इव विगतरोषो यक्षः स्वमुजरमुपादाय नीत्येव तच्चरीरमपहाय पलायांचक्रे । तन्मुक्तोऽर्जुनोऽपि चिन्नदुरिव नुव्यपतत् । क्षणेन प्राप्तचैतन्यः श्रेष्ठिनं विलोक्य पृच्छति स्म । 'कस्त्वं क्व प्रस्थितोऽसि ?' । श्रेष्ठ्यनाषत-'अहं सुदर्शनः श्रीवैशलेयं नन्तुं व्रजामि, त्वमपि सर्वॉ नन्तुमेह्येहि' । ततो घावपि जगवत्समवसरणे गतौ । जिनं प्रणम्य देशनां शुश्रुवाते । तथाहि ॥२५॥ " मानुष्यमार्यविषयः सुकुलप्रसूतिः श्रद्धालुता गुरुवचःश्रवणं विवेकः । मोहान्धिते जगति संप्रति सिडिसौधसोपानपझतिरियं सुकृतोपलच्या ॥ ११॥" FAR Jain Education IntemaO L010_05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy