________________
Jain Education Internatio
श्रत एवैषा शुश्रूषा सम्यक्त्वस्याद्यं लिंगं ज्ञेयं । श्रत्रार्थे सुदर्शनस्य प्रबन्धो निष्टंक्यते-
राजगृहपुरेऽर्जुनमालाकारो वसति स्म । तस्य रूपयौवनाजिरामा प्रियतमा बन्धुमतीनाम्नी । तन्नगराद्वहिः पञ्चवर्णकुसुमाकीर्षः पुष्पारामो वर्तते । तस्यादूरे पल सहस्र निष्पन्नसोहमयमुद्गरं विज्रतो मुरपाणियक्षस्यायतनमस्ति । प्रत्यहं सोऽर्जुनः सदारस्तं कुलदैवतमर्चयति स्म । अन्यदा कस्मिंश्चिन्महोत्सव दिने स्वेच्छाचारिणः षट् पुरुषा मुकरयक्षायतने श्रीमन्तो विचरन्ति । तदानीं सनार्यः सोऽर्जुनः सुपुष्पाणि गृहीत्वा यक्षपूजार्थ समागच्छन् पङ्गिगोष्ठिकैर्विलोकितः । | तैरन्योऽन्यमालुलोचे यदेतस्य जायां निरुपमकायामद्यैनं बध्ध्वा तत्प्रत्यक्षमेव स्वैरमनिरमामहे इति प्रतिश्रुत्य द्वारकपाटपश्चानागे निलीय तस्थुः । ततः स पुष्पादिनिः पूजां कृत्वा पञ्चांगं प्रणामं करोति तावत्ते षमपि गोष्ठिकाः सहसा निःसृत्य तं बन्धनैर्वध्वा तत्प्रियया सह जोगान् बुजुजिरे । तेन चिन्तितं " धिगू मम जीवितं । यतः
सन्ते प्राणि निर्वाढं पितृमातृपराजवाः । नार्यापराजवं सोढुं तिर्यञ्चोऽपि न हि क्षमाः ॥ १ ॥
श्रहो यन्मम पश्यत इमे पशुवत् पशुधर्ममाचरन्ति ” । सोऽप्यमर्षेण यमुपालब्धवान् - "जो गुह्यक 1 एवं सत्यं शिखामय एव देवः । इयत्कालं पूजितस्यतदव फलं मया लब्धं " । तदा ज्ञानन गुह्यकन ज्ञातं । योऽपि तचः श्रवण| संपन्नको पाटोपोऽर्जुनदेहमनुप्रविश्य सूत्रबन्धनानि त्रोटयित्वाऽयोमय मुरमुङ्गीर्य सबन्धुमती कान् पमपि गोष्ठिकान् चूर्णयांचकार । ततः प्रभृति प्रत्यहं चान्यानपि स्त्री सहितान् षट् पुंसो यावन्न विनाशयति तावन्न तस्यामर्ष उपशाम्यतीति
10_05
For Private & Personal Use Only
www.jainelibrary.org