SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ *AC ॥२४॥ SARKAR% धन्ते । श्रजीवेच्यो जीवा विपद्यन्ते । जीवेन्योऽजीवा विपद्यन्ते । अजीवेन्योऽजीवपदार्था विनश्यन्ति । नित्यावेद्याजे-व्याख्यान. धादिव॑वः । इत्थमन्येऽपि निजसंदेहं छित्त्वा क्रमेण प्रव्रजिताः। गणपतेश्चरितं श्रुतसौख्यदं, शृणुत जव्यजना गुणमन्दिरम् । जवति येन कुदर्शनहानितः, शिवसुखैककरं शुचिदर्शनम् ॥ १॥ ॥ इत्युपदेशप्रासादे प्रथमस्तंनेऽष्टमं व्याख्यानम् ॥ ७ ॥ ॥अथ नवमं व्याख्यानम् ॥ ए॥ अथ सम्यक्त्वस्य शुश्रूषादित्रिलिंगस्वरूपं लिख्यतेशुश्रूषा जगवद्वाक्ये रागो धर्मे जिनोदिते । वैयावृत्त्यं जिने साधौ चेति लिंगं त्रिधा नवेत् ॥ १॥18 अर्हत्प्रणीतवचने प्रतिदिनं शुश्रूषा श्रोतुमिन्छा । न हि श्रवणमन्तरेण ज्ञानादिगुणः कहिचिजायते । यदागमःसवणे नाणे य विन्नाणे पच्चरकाणे य संजमे । श्रणिण्हए तवे चेव वोदाणे अकिरिय निवाणे ॥१॥ ॥ ४॥ ___ तथा चोक्तं याकिनीसूनुनिःक्षारांनस्त्यागतो यहन्मधुरोदकयोगतः । वीजं प्ररोहमादत्ते तहत्तत्वश्रुतेनरः॥१॥ *XARX CERCOM JainEducation InternatiMaho.05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy