________________
ससससCRRIA
इत्यादि चिन्तयन् जगवतानापितः-'हे गौतमेन्छजूते ! स्वागतं ते वर्तते ? । ततस्तेन चिन्तितं-"अहो असौ मम नामापि वेत्ति? जगत्रितयविख्यातं को वा नाम न वेत्ति मे । जनस्यावालगोपालं प्रचन्नः किं दिवाकरः॥१॥
परं मां मिष्टैर्वात्यैः संतोषयति । मत्तो विति, यथा वादं न करोति । परं नाहं तुष्यामि । यदि मम मनोगत संशयं । प्रकाशयति विस्मयश्च मे स्यात्तदाहं सर्वहं जानामि इति” । अत्रान्तरे नगवानाह--“हे गौतम ! किं मन्यसे, अस्ति। जीव उत नास्तीति ? । नन्वयमनुचितस्ते संशयः । त्वं मन्यसे यच्चतुर्जिः प्रमाणैरग्राह्यत्वान्नास्ति जीव इति । परं त्वं वेदपदानामर्थ न जानासि, तेनायं संदेहः । वेदपदानीमानि-"विज्ञानघन एतेच्यो जूतेन्यः समुत्थाय तान्येवानुवि
नश्यति, न प्रेत्य संज्ञास्ति" इति जीवाजावस्त्वया स्थाप्यते, अयुक्तं चैतदित्यादिसर्वयुक्तिव्याप्तं व्याख्यानं विशेषावश्यशकतो ज्ञेयं । तथा हीरे घृतं, तिलेषु तैलं, काष्ठेऽग्निः, पुष्पे सौरन्यं, चन्द्रकान्ते सुधा, तथा जीवोऽपि देहान्तर्गतो.
शेयः । अतोऽस्ति जीवः। ततःबिन्नम्मि संसयम्मी जिणेण जरमरणविप्पमुक्केणं । सो समणो पवन पंचहिं खमियसएहिं ॥१॥
ततः-उपाए वा विगमए वा धुवए वेति त्रिपदी अनुवदनात्प्राप्य घादशांगी विरचितवान् । तत्र उपजए त्ति कोय?151 लगवानाह-"जीवेन्यो जीवा उत्पद्यन्ते । जीवेन्योऽजीवा उत्पद्यन्ते. यथा देहेन्यो नखाद्यत्पद्यते । जीवेन्यो जीवा। उत्पद्यन्ते, स्वेदाद्यथा यूकादयः । अजीवेन्योऽजीवा नत्पद्यन्ते । विगमो हानिः स्यात् , कथं ? जीवेन्यो जीवा विप-2
CSCCCC
-
JainEducation Internation
R To_05
For Private & Personal use only
www.jainelibrary.org