________________
स्तन
व्याख्यान.
॥२३॥
SACANCIENCECAUSECRE-%%ॐ
चन्द्रः किं न स यत्कलंकसहितः सूर्योऽपि नो तीवरुक्, मेरुः किं न स यन्नितान्तकठिनो विष्णुर्न यत्सोऽसितः । ब्रह्मा किं न जरातुरः स च जरानीनं यत्सोऽतनु
तिं दोषविवर्जितोऽखिलगुणाकीर्णोऽन्तिमस्तीर्थकृत् ॥ १॥ अयं सूर्य इव मुष्प्रेक्ष्यः । जलधिरिव मुस्तरः । अस्याग्रे हा मया महत्त्वं कथं रक्षणीयं ? । अहो मया मूर्खेण पञ्चाननास्ये करः दिप्तः । वब्यूलवृक्षः परिरंजितः 'इतस्तटी, इतो व्याघ्र' इति न्यायो जातः। किं च कीलिकाहेतोः कः प्रासाद के जंतुं वाञ्चति ? सूत्रार्थी को हार त्रोटयेत् ? । जस्मने कश्चन्दनं दहेत् ? । लोहार्थी को महांलोधौ नौनंगं कुर्यात् ।
अविचारितकारित्वमहो मे मन्दपुर्धियः । जगदीशावतारं योतुमेनं समागतः ॥ १॥ अमुना केनचिदिव्यप्रयोगेण मन्मनो वशीकृतं, येनेयं मतिर्जाता । अस्याग्रेऽहं कथं वश्ये ? कथं पार्श्वे यास्यामि ? अत्राजन्म सेवितः शिवो यदा मे यशो रदति तदा वरं । अग्रवा जगजैत्रस्यास्याग्रे शिवोऽपि किं करोति ? सोऽपि क्वापि नष्टा गतः।
कथञ्चिदपि जाग्येन चेन्नवेदत्र मे जयः । तदा पंमितमूर्धन्यो जवामि जुवनत्रये ॥ १॥
॥ २३ ॥
Jain Education Internatie
_05
For Private & Personal Use Only
www.jainelibrary.org