SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ स्तन व्याख्यान. ॥२३॥ SACANCIENCECAUSECRE-%%ॐ चन्द्रः किं न स यत्कलंकसहितः सूर्योऽपि नो तीवरुक्, मेरुः किं न स यन्नितान्तकठिनो विष्णुर्न यत्सोऽसितः । ब्रह्मा किं न जरातुरः स च जरानीनं यत्सोऽतनु तिं दोषविवर्जितोऽखिलगुणाकीर्णोऽन्तिमस्तीर्थकृत् ॥ १॥ अयं सूर्य इव मुष्प्रेक्ष्यः । जलधिरिव मुस्तरः । अस्याग्रे हा मया महत्त्वं कथं रक्षणीयं ? । अहो मया मूर्खेण पञ्चाननास्ये करः दिप्तः । वब्यूलवृक्षः परिरंजितः 'इतस्तटी, इतो व्याघ्र' इति न्यायो जातः। किं च कीलिकाहेतोः कः प्रासाद के जंतुं वाञ्चति ? सूत्रार्थी को हार त्रोटयेत् ? । जस्मने कश्चन्दनं दहेत् ? । लोहार्थी को महांलोधौ नौनंगं कुर्यात् । अविचारितकारित्वमहो मे मन्दपुर्धियः । जगदीशावतारं योतुमेनं समागतः ॥ १॥ अमुना केनचिदिव्यप्रयोगेण मन्मनो वशीकृतं, येनेयं मतिर्जाता । अस्याग्रेऽहं कथं वश्ये ? कथं पार्श्वे यास्यामि ? अत्राजन्म सेवितः शिवो यदा मे यशो रदति तदा वरं । अग्रवा जगजैत्रस्यास्याग्रे शिवोऽपि किं करोति ? सोऽपि क्वापि नष्टा गतः। कथञ्चिदपि जाग्येन चेन्नवेदत्र मे जयः । तदा पंमितमूर्धन्यो जवामि जुवनत्रये ॥ १॥ ॥ २३ ॥ Jain Education Internatie _05 For Private & Personal Use Only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy