SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ व्याख्यान. संज. किं तत्र वादिकीटे, तव प्रयासेन यामि बन्धोऽहम्। कमलोन्मूलनहेतोर्नेतव्यः किं सुरेन्गजः ॥५॥ 1 गौतमो वातरं प्राह-"जो मया सर्वेऽपि वादिनो जिताः। अद्याप्ययं तिष्ठति । किंवत् ? मुजपाके कोकमकणवत्, घरदेषु अखंमतिलवत्, अगस्तिपीते समुझे जलबिन्वत् । गोष्पदप्रायोऽयं वादी। एकस्मिन्नजिते ह्यस्मिन् सर्वमप्यजितं नवेत् । एकदा हि सती लुप्तशीला स्यादसती सदा ॥ १॥ ___यत उकुपे स्वपमपि झिं विनाशाय स्यात् । किं चगता गौमदेशोङ्गवा पूरदेश, जयाजर्जरा गौर्जरास्त्रासमीयुः । मृता मालवीयास्तिलंगास्तिलांगोङ्गवा जझिरे पंमिता मनयेन ॥ १॥ RL विश्वे कोऽपि नास्ति, यो मया सह वादं कुरुते । अयं च कर्तुमिच्छति । तन्मंडूकः कृष्णसर्पस्य चपेटां दातुमुद्यतः। वृषनः शृंगाच्यामैरावणं पाहत कांदति । दिपो दन्ताभ्यां पर्वतपाताय यतते । अश्रवात्रागमनेन यदहं कोपितः, तत्प्रसुप्तसिंह उत्थापितः । स्वाजीविकायशोहानये किं कृतममुना, समीरानिमुखस्थेन दावाग्निालितः । देहसौख्याय कपि-1 कबूलतालिंगिता । शेषशीर्षमणिं लातुं हस्तः प्रसारितः । अपि चतावर्जति खद्योतस्तावर्जति चन्द्रमाः। दिते च सहस्रांशी न खद्योतो न चन्द्रमाः॥१॥ SCORRECEREMOCRACTROGRESS ॥२५॥ ___JainEducation Intemati o 05 For Private & Personal use only www.jainelibrary.org XI
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy