SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ज्ञात्वा तन्मुख्य इन्जूतिरचिन्तयत्-"अहो ! मयि सति सर्वज्ञऽपरोऽपि स्वं सर्वज्ञ ख्यापयति ? । कदाचित् कोऽपि | मूर्खः केनचिभूतेन वश्च्यते, अनेन तु सुरा अपि वञ्चिताः, यदेवं यज्ञमंडपं मां च विहाय सरोवरं लेका श्व, मट्टदं । करजा श्व, सूर्योद्योतं घूका इव, सुगुरुं कुशिष्या इव, तत्समीपं गन्ति । अश्रवा यादृशोऽयं सर्वज्ञस्तादृशा एवैते ।। तथाप्यहं न सहिष्ये एनमैन्प्रजालिकं । न च सूर्यध्यमाकाशे, नापि केसरिघ्यं गुहायां, न च खड्गषयं कोशे तिष्ठेत् ।। ततो नगवन्तं वन्दित्वा प्रतिनिवर्तमानान् जनान् पप्रच–'नो नो दृष्टोऽयं सर्वशः कीदृग्रूपः ?' । लोका अष्टप्रातिहार्यादिस्वरूपं प्रोचुः । तथा यदि त्रिलोकी गणनापरा स्यात्तस्याः समाप्तिर्यदि नायुषः स्यात् । पारेपराध्य गणित यदि स्याजणेयनिःशेषगुणोऽपि स स्यात् ॥ १॥ इत्याद्युक्ते सति स दध्यो-"नूनमेप महाधूर्तः, येन समस्तोऽपि लोको विन्त्रमे पातितः। परमहं न सहे एनं, कमिव ? तमस्तोममपाकर्तुं सूर्यवत् , केसरोबुञ्चनं हरिवत् । मया वादी-त्रा अपि मौनं स्थापितास्तदा कोऽयं ममाग्रे गेहेशूरः । येन वातेन गजा नदिप्ताः, का तदने तूलपूणिका" । ततःअग्निजूतिरुवाचैवं त्रातः कस्तेऽत्र विक्रमः । कीटिकायां कथं पदिराट् करोति पराक्रमम् ॥ १ ॥ Jain Education Internatio WNo.05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy