SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ स्तंच. व्याख्यान ॥११॥ SUSASTERASESORAS श्रादिशब्दादेकान्तनयांगीकारस्था मिथ्यादृशः। यमुक्तंजावश्या वयणपहा तावश्या चेव हुँति नयवाया । जावश्या नयवाया तावश्यं चेव मित्तं ॥१॥ तेषां । तथा कुत्सिता दृष्टिदर्शनं येषां ते कुदृष्टयः त्रिषट्यधिकशतसंख्याः पाखंमिनः । यदागमःअसियसयंकि रियाणं अकिरियवाईण हो चुलसीई। अन्नाणिय सत्तही वेपश्याणं च बत्तीसं ॥१॥ | तेषां । तथेति शेषः । बौघाः दणिकास्तेषां । तथा कूटवादिनो नास्तिकास्तेषां । नव्यैः शुशबुद्धिनिः । वर्जनं विधीयते । सा चतुर्थी श्रधा स्यात् । सर्वथा तत्संगः सपदि परित्यजनीय एवेत्यर्थः । नक्तमश्रमिन्जूतिदृष्टान्तेन दृढीक्रियतेRI गुरुं वीरं च संप्राप्य इन्जूतिर्गणाधिपः । जातः कुसंगत्यागेन सद्धर्मकथने रतः ॥ १॥ | केवलज्ञानोत्पत्त्यनन्तरं श्रीवीरोऽपापायां मह(हा)सेनवने जगाम । तत्र च सोमिल विप्रस्य गृहे यज्ञार्थमेकादश विजोत्तमा मिलिताः सन्ति इन्जनृत्यग्निनृत्यादयः। तेष्वाद्यानां पञ्चानां पञ्चपञ्चशतपरिवारः । प्योः प्रत्येकं सार्धत्रिशतपरि करः । चतुर्णा प्रत्येक त्रिशतपरिवारः। एवमेते चतुश्चत्वारिंशत्रुतदिजाः। अत्रान्तरे जगवन्नमस्यामागन्तः सुरासुरान् | साविलोक्य मुन्मुलिनिर्घोषं श्रुत्वा च प्रोचः-'अहो! असाकं यज्ञमंत्राकृष्टाः सुराः साक्षात्समागताः' । परं तान् देवान् श्वपाकपाटकमिव यझपाटकं मुक्त्वा प्रनुपाच गलतो विज्ञाय हिजा विपेतुः । ततोऽमी सर्व वन्दितुं यान्तीति जनश्रुत्या ॥२१॥ Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy