________________
युक्तिनिर्वितश्रमिति चिन्तयामास-"क्रियमाणं कृतं, चलमानं चलितमित्यादिनगवचनं वितथं । यस्मान्मम साक्षात्प्रत्यमेवेदं वृत्तं, यकृत संस्तारकः क्रियमाणो न कृतः । तस्मात्सर्वमपि वस्तु क्रियमाणं कृतं न स्यात् । किं तु कृतमेव || कृतमुच्यते । यत् घटादिकार्य क्रियाकालस्यान्त एव नवदृश्यते, शिवस्थासाद्यज्ञायां न दृश्यते । आबालाध्यक्षसिझमेवेद" । इत्यालोच्य साधूनां स स्वकष्टिपतं बनाषे। तदा स्वगवस्थविरैरिदमुक्तं "हे आचार्य ! जगवाक्यमिदमवितथमेव, ४ नाध्यविरुछ । यत एकस्मिन् घटादिकार्येऽवान्तरकारणकार्याणि संख्यातीतानि सन्ति । मृदानयनमर्दनपिंविधानशिवकस्थासादिकालः सर्वोऽपि घटनिवर्तनक्रियाकाल इति तवाजिप्रायः, अयं चायुक्त एव । यतस्तत्र प्रतिसमयमन्यान्य-15 कार्याएयारन्यन्ते निष्पद्यन्ते च, कार्यस्य करणकालनिष्ठाकालयोरेकत्वात् । घटस्तु पर्यन्तसमय एवारच्यते तत्रैव निष्पद्यते चेति । अत्र बहु वक्तव्यं, तन्महालाष्यतो ज्ञेयं । तथा चोक्तं नवताऽर्धसंस्तृतदर्शनात्तदप्ययुक्तं, यतो यद्यदा यत्राकाशप्रदेशे च समास्तीयते, तत्तदा तत्रास्तीर्णमेवेदं । पाश्चात्यवस्त्रास्तरणसमयेन खड्वसावास्तीर्ण एव । विशिष्ट समयापे-18 दाणि नगवचनान्यतोऽदोषः" । इत्यादियुक्तिजिरबुध्यमानं तं विहाय स्थविराः श्रीमघीरान्तिके ययुः।सुदर्शनापि तदा तत्रैव श्राघढंककुंजकद्गृहे श्रासीत् । सा जमाट्यनुरागेण तन्मतमेव प्रपन्ना । ढंकमपि व्युद्धाहयितुं प्रवृत्ता । ततो ढंकेन | PI मिथ्यात्वमुपगतेयमिति ज्ञात्वा प्रोक्तं-'नेदृशं वयं किमपि जानीमः' । अन्यदा चापाकमध्ये मृनाजनोपर्तनपरावर्तनं कुर्वता तेनाङ्गारमेकं वस्त्रैकदेशे प्रक्षिप्य तत्रैव प्रदेशे स्वाध्यायं कुर्वत्याः सुदर्शनायाः संघाव्यंचलो दग्धः । तया प्रोक्तं-'श्रावक ! त्वया मदीयसंघाटिका दग्धा' । तेनोक्तं-"ननु दह्यमानं दग्धमिति जगवतां सिद्धान्तः, ततः क्व केन
JainEducation Intern
2 010_05
For Private & Personal Use Only
www.jainelibrary.org