SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ स्तंच. १ ॥ २० ॥ त्वदीया संघाटी दग्धा” । इत्यादि तदुक्तं परिजाव्य संबुद्धा सा सम्यक् प्रेरितास्मीत्यनिधाय मिथ्यादुष्कृतं दत्वा जमालिं गत्वा प्रज्ञापयति । यदासौ कथमपि न प्रबुद्धस्तदा तमेकाकिनं मुक्त्वा जगवत्समीपमाजगाम । एकदा जमालिश्चंपायामेत्य श्री वीरमब्रवीत् - "हे जिन ! मां मुक्त्वाऽन्ये तव शिष्याश्वाद्मस्थ्येनैव विहरन्ति । अहं तूत्पन्नज्ञान दर्शनोऽईन् सर्वज्ञो जातः” । ततः स गौतमेनोचे, जमाले इति मा वद् । स्खलति क्वापि न ज्ञानं, केवलज्ञानिनो यतः ॥ १ ॥ यदि केवल त्वमसि तर्हि मत्प्रश्नोत्तरं प्रयक्ष - छायं लोकः शाश्वतोऽशाश्वतो वा ? इमे जीवा नित्याः किं वाऽनित्याः १ । इति श्रुत्वा स तदुत्तरमल नमानो मौनं दधौ नियंत्रितसर्प इव । ततो विजुः प्राह - " हे जमाले ! ये बद्मस्थाः शिष्यास्तेऽपि श्रानयोरुत्तरं व्याकर्तुमीशते नित्यो नूतनवाव्यपेक्षया लोक एषकः । श्रनित्यः पुनरुत्सर्पिष्यव सर्पिण्यपेक्षया ॥ १ ॥ द्रव्यरूपेण जीवोऽयं जमाले ! शाश्वतः सदा । तिर्यग्ननारकामयैः पर्यायैस्तु न शाश्वतः ॥ २ ॥” स्वामिनो वाक्यमश्रद्दधानः स्वं च परं चोत्सूत्रारोपणैर्मिथ्यानिनिवेशेन व्युद्राहयन् श्रवसाने स पक्षाशनत्यागं विधा| यानालोच्याप्रतिक्रान्तो लान्तके किटिबपिकस्त्रयोदशपयोध्यायुः स्थित्योत्पन्नः । चरित्रमेतद्विशेषतः पञ्चमांगाज्ज्ञेयं । तथा| जिणनादेष वि जलियं, सुरतिरियन रेसु पंचवेलाई । गमिक्रण पत्तवोही लदी हि निव्वाणसुरकाई ॥ १ ॥ Jain Education Intel 2010_05 For Private & Personal Use Only व्याख्यान g ॥ २० ॥ www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy