________________
स्तंज.
॥ १९ ॥
त्रार्थे गतदर्शनानां जमाख्यादीनामुदाहरणं । तच्चेदं -
कुम्पुरं नाम नगरं । तत्र जगवतः श्रीशलेयस्य जागिनेयो जमालिर्नामा राजपुत्र श्रासीत् । तस्य च जार्या श्रीवर्ध |मानस्य दुहिता सुदर्शनाह्वा । जमालिस्तया समं जोगान् बुभुजे । अन्यदा विजुर्विहस्तत्रागात् । जमालिस्तमायान्तं मत्वा तत्रागत्य प्रदक्षिणापूर्व नत्वा धर्मदेशना मिमामशृणोत्
"गृहं सुहृत्पुत्रकलत्रवर्गों, धान्यं धनं मे व्यवसायलाजः ।
कुर्वाण इत्थं न हि वेत्ति मूढो, विमुच्य सर्वं व्रजतीह जन्तुः ॥ १ ॥
इति वा श्रुत्वा गृह एत्य महताऽऽदरेण पितुर्मातुश्चाज्ञां लाया स छात्र पञ्चशतीयुतः प्राब्रजत् । तदनु सहस्रस्त्रीयुता सुदर्शनापि प्रत्रजिता । ततश्चैकादशस्वगेष्वधीतेषु तेन जिनो विहारार्थमुत्कखापितः । जिनेन तूष्णीमास्थाय न किंचि5तरमदायि । तथापि पञ्चशतसाधुयुतो निर्गतः श्रावस्त्यां गतः । तत्र च तिंदुकोद्याने चैत्ये स्थितः । तत्रास्यान्तप्रान्ता - हारैस्तीत्रो रोगातंकः समुत्पन्नः । तेन च न शक्नोत्युपविष्टः स्थातुं । ततो बजाए श्रमणान् - 'मन्निमित्तं शीघ्रमेव संस्तार - कमास्तृणीत, येन तत्र तिष्ठामि' । ततस्तैः कर्तुमारब्धोऽसौ । बाढं च दाहज्वरानिभूतेन जमालिना पृष्टं - 'संस्तृतः संस्तारको न वेति ?' । साधुनिश्च संस्तृतप्रायत्वादर्धसंस्तृतेऽपि प्रोक्तं- 'संस्तृत इति' । ततोऽसौ वेदनाविह्वलितचेता उत्थाय तत्र तिष्ठासुरर्धसंस्तृतं तं दृष्ट्वा क्रुद्धः । 'क्रियमाणं कृतं ' इत्यादि सिमान्तवचनं स्मृत्वा मिथ्यात्वोदयतो वक्ष्यमाण
For Private & Personal Use Only
Jain Education International 2010 05
व्याख्यान.
Б
॥ १९ ॥
www.jainelibrary.org