SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ CER हा मदीयरुधिरेणाप्कायजीवा निधनं यान्ति' इत्येवं जावयन् अन्तकृत्केवली जूत्वा मोक्षमगमत् । तदा तत्रासन्नैः सुरैस्तस्य केवखिमहश्चक्रे । अतस्ततीर्थ जातं प्रयाग इति लोके । तत्र परसमयमाहेश्वराः स्वांगे क्रकचं दापयन्ति । अथ पुष्पचूला साध्वी मह्यां विहृत्य सकलकर्ममलयादनन्तानन्दमयं शिवमरुजं पदं प्राप । श्रीपुष्पचूलाचरितं पवित्रमुक्तं समाकर्ण्य गुणैः प्रशस्तम् । ये स्युर्गुरूणां चरणेषु रक्ताः क्रीमन्ति नव्याः सुखसद्मनीमे॥१॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थस्य वृत्तौ प्रथमस्तंने षष्ठं व्याख्यानम् ॥ ६ ॥ ॥ श्रथ सप्तमं व्याख्यानम् ॥॥ अथ तृतीयं व्यापन्नदर्शनलक्षणं नेदं व्याचिख्यासुराहव्यापन्नं दर्शनं येषां निहवानामसददैः । तेषां संगो न कर्तव्यस्तत्वज्ञानं तृतीयकम् ॥१॥ असद्हैरजिमतव्यवस्थापककदाग्रहैः व्यापन्नं नष्टं दर्शनं सर्वनयवस्तुबोधरूपं सम्यक्त्वं येषां निह्नवानां यथावस्थितसमस्तवस्तुप्रतिपत्तावपि एकत्र कुत्रचिदर्थेऽन्यथाप्रतिपत्त्या यथा जिनवचनं निह्नवतेऽपलपन्तीति निवास्तेषां । उपलक्षणत्वात् पार्श्वस्थकुशीलादीनां । तेषां संगः संपर्कस्त्याज्य एव । अन्यथा दर्शनहानिरेव।एतब्बूझानं तृतीयं नवेदित्यर्थः ।। -552 45-45 _JainEdउ.प्रा. - 10_05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy