________________
॥१०॥
%A4
देवलोकसुखानि प्राप्यन्ते” । ततः सा राज्ञी प्रतिबुझोवाच-नोः कान्त ! प्रव्रज्यायै मामनुजानीष्व' । नृप उवाच-व्याख्यान. प्रिये ! त्वयिोग क्षणमपि न क्षमे । गाढनिर्बन्धे| जगाद जगतीशस्तामनुजानाम्यदः प्रिये । ममैवौकसि गृह्णीषे निकां दीक्षावती यदि ॥१॥
इति राज्ञो वचः स्वीकृत्य सा महामहेनार्षिकापुत्राचार्यान्तिके प्रबजिता । अन्यदा जाविहिं श्रुतोपयोगाजावा सूरिंगेळ देशान्तरे प्रैषीत्। स्वयं वृद्धत्वात्तत्रैव तस्थौ।सा निर्दोषाहारेण गुरोरग्वानवृत्त्या वैयावृत्त्यं कुर्वाणा.रूपकश्रेण्या-| रोहात् केवलज्ञानं प्राप । तथापि गुरुवैयावृत्त्यान्न विरराम, प्रत्युत गुरोरजीष्टं समानीयार्पयति । सूरीन्जुस्तां जगौ-8 त्वं मम मनोऽजीष्टं प्रत्यहं कथं वेत्सि ?" सा प्राह-जगवन् ! यो यस्यान्तेवासी स तनावं किं न वेत्ति । अन्य दाऽम्बुदे वर्षति सा पिंडं समानिन्ये ? तदा सूरिरूचे–'वत्से ! श्रुतज्ञासि किमेवंविधे वर्षति जखदे त्वयाहार धानीतः। तयोक्तं-“यत्र प्रदेशेषु अप्कायोऽचित्तोऽस्ति, तेषु प्रदेशेषु यनान्मयानीतस्तन्नायमशुधः" । गुरुराह-'त्वयाऽचित्त-18 प्रदेशः कथं ज्ञायते ? । तयोक्तं-'ज्ञानेन' । सूरिराह-'केन ज्ञानेन ? प्रतिपातिनाऽप्रतिपातिना वा । साह-'पञ्चमज्ञानेन' । ततः सूरिः 'अहो मया केवड्याशातनाकृता' इत्युक्त्वा मिथ्याउष्कृतं दत्वा तां साध्वी पाच-'अहं किं सेस्यामि न वेति' ? केवली पाह-'गंगामुत्तरतां जवतां केवखं लावि' । इति निशम्य सूरिराट् जनैः सह गंगामुत्तरीतुं ॥१७ नावमारुरोह । यत्र यत्र सूरियषीदत्, तत्र तत्र नौर्नमति । तदनु नौमध्येऽध्यासीने मुनौ सर्वापि नौमजितुं खग्ना। ततः सूरिझेकैले क्षिप्तः । उर्जगीकरणविराज्या प्राग्नवपल्या व्यन्तरीजूतयाऽन्तर्जसं शूखे निहितः । शूखापोतोऽपि
%ASSS
___Jain Education interMRI2010-05
For Private & Personal use only
www.jainelibrary.org