SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ 'यजलमन्तःपुरे समुत्पद्यते तस्य कः स्वामी । तैर्विज्ञप्तं-"सकलमंमलोत्पन्नस्य त्वमेव स्वामी, तर्हि किमन्तःपुरस्य । । तस्य त्वमेव स्वामी । तस्यान्तःपुरोत्पन्नस्य रत्नस्य यत्किञ्चिताजा करोति, तत्सर्वेषां मान्य"। एवं उखेन तेषामनुमतिं । लात्वा प्रियया निषियोऽपि तत्पुत्रपुत्रीमिथुनं मिश्रो व्यवाहयत् । तत्स्वरूपं वीक्ष्य तयोर्जननी वैराग्यागुतं गृहीत्वा तपस्तावा स्वर्गे देवोऽजूत्। | अन्येयुः पुष्पकेतौ कथाशेष पुष्पचूलो राज्यविषयेऽजूत् । पुष्पचूखया सह जोगान् बुजुजे। अहो विश्वे कामान्धकार्याकार्य न वेत्ति । पुष्पवतीजीवो देवोऽवधिज्ञानात् पुत्रपुत्र्योरकृत्यं ज्ञात्वा पुष्पचूलायै प्राक्प्रीतिवशात् स्वप्ने जयोः त्पादकान्नरकान् दर्शयामास । सा तन्नयेन प्रबुझा पत्युः पुरः सर्वं न्यवेदयत् । ततो राजा बौशादीनाकार्य कीदृशा नरका | नवन्तीति पाच । केचिदाहुः-गर्जावासं, केचिप्तिवासं, दारिद्यं, पारतंत्र्यं च । राज्ञी तु बौघादिप्रोक्तं श्रुत्वा प्राह| नैवंविधा नरकाः स्युः । श्रथ जूपोऽर्णिकापुत्राचार्योपान्ते गत्वा नरकस्वरूपं पान । गुरुराह--"एग तिन्नि सत्त दस |सत्तर भयर बावीस तित्तीसा । सत्तसु पुढवीसु लिई, सत्तसुं खित्तजवेयणा" । राज्ञी यथास्थितं गुरूक्तं श्रुत्वाऽऽह-- 'अहो युष्मानिरपि किं तत्स्वप्नो दृष्टः । गुरुराह-'हे लावुके ! वयं जिनागमाजानीमः' । पुष्पचूलाचष्ट-जगवन्! केन कर्मणा नरके गम्यते । । गुरुराह–'महारंजविषयादिजिर्नरकेषु पतन्ति जीवा' । पुनर्निशायां स सुरस्तस्यै स्वर्गा-18 दिनदर्शयत् स्वप्ने । राज्ञा तथैव स्वर्गस्वरूपं पृष्टाः पाखंमिनः प्रोचुः-'चिन्तितं प्राप्यते यत्र, स एव स्वर्गः कथ्यते । ततो गुरुनिः पृष्टैरुक्तं-"निर्जरा निरुपमसुखिनः सर्वालंकारधरा जवन्ति । बत्तीसचवीसा । सम्यग्गृहमुनिधर्मसेवनेन Jain Education Inted 2010_05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy