________________
॥ अथ षष्ठं व्याख्यानम् ॥
व्याख्यान. अथ सुज्ञातपरमार्थानामर्हन्मुनीनां पर्युपास्तिकरणरूपो दितीयजेदो विनीयते
गीतार्थाः संयमैर्युक्ता (संयमे रक्ता) त्रिधा तेषां च सेवनम् ।
द्वितीया सा जवेवळा या बोधे पुष्टिकारिणी ॥१॥ नस्याक्षरगमनिका-गीतं सूत्रमर्थस्तविचारस्तबुजय विद्यते येषां ते गीतार्थाः। संयमः सर्वविरतिरूपः 'पञ्चाश्रवादिरमणं, पञ्चेन्धियनिग्रहः, चतुःकषायजयः, दमत्रयविरति'श्चेति सप्तदशजेदः, तत्र रक्तास्तबीनमनसः । तेषां । चशब्दाज्झा
निनां दर्शनिनामपि । 'त्रिधा' मनोवाक्कायैः 'सेवन' विनयबहुमानपरिचरणं । अन्यथा वागुरिकनमनवनिष्फलं । एतशु.14 तणयुक्ता सा दितीया श्रमा स्याद्यथार्थवत्परिज्ञाने पुष्टिकारिणी ज्ञेया । सा सम्यक्त्वं स्फटिकमिव स्वयं विधत्ते इति ।
अत्रार्थे पुष्पचूलोदाहरणंगीतार्थासेवने सक्ता पुष्पचूला महासती । सर्वकर्मक्षयाखेने केवलज्ञानमुज्ज्वलम् ॥ १॥ MI लरतक्षेत्रे पृथ्वीपुरे पुष्पकेतुपो बभूव । तस्य पुष्पवती प्रिया । तयोः पुष्पचूलापुष्पचूसाविति पुत्रीपुत्रौ युग्मजातौ।।
तावन्योऽन्यप्रेमशालिनी विरहे निधनं यातुकामौ ज्ञात्वा राजा दध्यौ--"एतौ पृथक् पृथक् विवाहिती मिथो विरह-1॥१७ ज्वरातौं निधनं यास्यतः । अतोऽहमेनयोः परस्परं पाणिग्रहणं कारयामि" । इति विचिन्त्य मंत्रिपौरानाकार्य स प्राह
Jain Education Interna
0
10_05
For Private & Personal use only
www.jainelibrary.org