________________
Jain Education Inter
स्वामी जगौ श्रेणिक तावकीनाः सत्यः समस्ता अपि धर्मपत्न्यः ।
जगाद शीते निशि चेला तु, स्मृत्वा मुनिं तं जविता कथं सः ॥ १ ॥
निशम्येति पुरं प्रति सद्योऽधावत् । इतोऽनयो दध्यौ - 'मम तातेन यदादिष्टं तत्कार्य सहसा कृतं विषादाय जवि - ष्यति' । इति विमृश्यान्तःपुरोपान्ते तृणगृहाएयुधसानि कृत्वाऽजयेन ज्वलितानि । ततः समवसरणानिमुखं स निःससार । वर्त्मनि नृपोऽजयं दृष्ट्वा प्राह- 'किं कृतं त्वया ?' । श्रजयोऽवक्- 'त्वमुक्तं कृतं मया' । भूमीशो जगाद - ' गठ पुरो मदृशोः, मुखं मा दर्शय, एवं कोऽविचार्य कृत्यं करोति' । तनुत्वाऽनयः - ' तातवाक्यं प्रमाणं' इत्युक्त्वाऽग्रतो गत्वा वीरपार्श्वे दीक्षां जग्राह । इतो नूपस्तत्र तृणकुटीरकाणि ज्वलितानि वीक्ष्य दध्यौ -- 'अहो ! अहं वाहितस्तेन छद्मना, तेन दीक्षा गृहीता जाविनी' । ततो मुष्टिं बद्धा यावत्समवसरणे याति तावदजयं गृहीतव्रतं दृष्ट्वा प्राह श्रेणिकः'त्वयाहं वाहितः' इत्युक्त्वा पदोः प्रणम्य शमयित्वा गृहे जगाम । अजयः प्रभुपादमूले तपस्तप्त्वा सर्वार्थसिद्धिं प्राप ।
2010_05
इति यथाजयतधर्म नृत्, समकरोत्परमार्थसुसंस्तवम् ।
दिमं यदि वः स्पृहा, शिववधू परिरंजणकर्मणि ॥ १ ॥
॥ इत्यन्द दिनपरिमितोपदेश संग्रहाख्यायामुपदेशप्रासादग्रन्यस्य वृत्तौ प्रथमस्तंने पञ्चमं व्याख्यानम् ॥
For Private & Personal Use Only
www.jainelibrary.org