SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ । अथ तं पुत्रं परिरज्य नृपः प्राह-"यदाहं रुषा जवन्तं जपामि-श्राः पाप ! मत्पुरतो याहि, मुखं मा दर्शयेति तदा व्याख्यान त्वं वत्स व्रतमाददीयाः" । ततोऽजयस्तातवाक्यं स्वीकृत्य जक्त्या सूपं निषेवते । अथकदा बुरशीतर्तुसमये श्रीवीर-11 जिनो गुणशिखचैत्ये समवासार्षीत् । श्रेणिकरतं परमेश्वरं नत्वा धर्म श्रुत्वा चेलणादेवीयुतः पश्चावले । वर्त्मनि नद्युपकं । साधुमेकं कायोत्सर्गस्थितं शान्तं दान्तं नत्वाऽपराहे स्वगृहमाजगाम । तदनु रात्रौ वासवेश्मनि चेखणया सह रतिजं । सौख्यं निषेव्य दोा परिरन्य राजा सुप्तः । तदा देव्या हस्तो बहिराजगाम । तत्करे शीतेन व्यथिते सा विनिजाऽभूत्।। सीत्कारपरा सा तं कर संवृतिमध्ये भाग निनाय । तदा निरावृत्तं तं मुनि स्मृत्वा पाह-'अहो ! एवं विधे प्राणान्तकरे। शीते पतति स कथमधुना लावी' । इदं प्रियावचः श्रेणिकोऽकस्माजागरितः श्रुत्वेदं दध्यौ-"मम प्रिया सुराचारिणी | विद्यते । अस्या मत्तोऽप्यपरो नरो वसनो विद्यते । ततो नूनं कुशीवेयं, तर्हि अन्या अपि मुशीलाः। बित्रदेष इति चेतसि रोष, गोपतिर्गमयति स्म निशां ताम् । प्रायशो जवति वलजानिर्नेjया विरहितो विजुरोऽपि ॥१॥ | एवं ध्यायति राशि सूर्य उदीयाय । प्रातराहूयानयं प्रति जगौ 'इदं मदीयमन्तःपुरं पुराचारं विद्यते, तेनान्तःपुरं पुतं । प्रज्वाट्यताम्' । तन्वृत्वाजयोऽवक्-'तात ! तव वचनं प्रमाणं' । ततः श्रेणिको जिनपार्थे जगाम । श्रुत्वा धर्म वीरं पप्रच-'जगवन् ! चटकपुत्रीयं किमेकपत्नी किं वाऽनेकपत्नी । Jain Education Inter XI 2010_05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy