SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ संपरागजलबब्बुढवमे, जीविए जलबिंपुचंचले।जुवणे नईयवेगसंनिन्ने, पावजीव किमियं न बुलसि ॥१॥ निःश्रेयससमं सौख्यं, संसारे क्वापि नास्त्यहो। अंगारदाहकस्यात्र, दृष्टान्तं शृणुताधुना ॥२॥ हैकांगारकृद्यातो, गृहीत्वांजोघटं वने । पीतं तेनांबु तत्सर्व, तृष्णयार्तेन कुंनतः ॥३॥ Pउपर्यादित्यतापेन, पार्श्वेऽग्ने सनात्तथा । काष्ठकुट्टनखेदाच्च, पामितस्तृषया पुनः॥४॥ सोऽथ गाढं ततो मूळसुप्तः स्वप्ने तदा जलम् । सर्वगेहसरःकूपनदीहदसमुज्जम् ॥५॥ सर्व पपौ परं तस्य तृष्णा जिन्ना तथापि न । ततः परं जीर्णकूपे गृहीत्वा तृणपूलकम् ॥६॥ तेनाहृतं पयःशेषं पतदालेढि जिह्वया । न चिन्ना या समुझांजोनिः सा बेत्स्यति तेन किम् ॥ ७॥ | तघदनेकस्वर्गादिसुखं प्राप्तमपि जर्जरितांगस्यापि जीवस्य तृप्त्यै न नवेदिति वैराग्यरूपवाण्या प्रबुद्धोऽयं दीक्षां जग्राह ।। अस्मिन्नेव नवेऽन्तिमराजर्षिरयं सर्वकर्मक्ष्यं कृत्वा मोहं गमिष्यति” । ततोऽजयः स्वगृहं गत्वा पितरं प्राह-“हे नाथ! त्वदाशयाहं प्रव्रज्यां गृह्णामि, त्वं कृपां कुरु, दीक्षां दापय । यतः पुण्योदयेन कृतिनं जनकं जवन्तं, देवं गुरुं च जिनराजमवाप्य वीरम् । पुष्कर्ममर्ममथनं यदि नाद्य कुर्वे, मत्तस्ततः क श्व तात परोऽस्ति मूढः ॥ १ ॥ PRESEARCHSAAS MARRAR JainEducation Interna 2 010-05 For Private & Personal use only www. a libraryong
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy