SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ व्याख्यान. RECENOCO १५॥ A5% C नृपस्तमालिंग्य जगाद वत्स, कुतस्त्वमागा श्ह वा पुरेऽसि । प्रणम्य स प्राह समागतोऽस्मि, वेनातटाख्यान्नगरादिहाद्य ॥१॥ राझोक्तं-त्वं कस्य पुत्रः' । तेनोक्तं-'अहं राज्ञः सुतः । राज्ञोक्तं तत्र धनस्य सुतायाः स्वरूपं जानासि' ? । तेनोक्तं-"तस्याः पुत्रोऽजनि । तस्यालय इति नाम दत्तं। स रूपेण गुणेन वर्षेश्च मत्तुट्योऽस्ति । हे नाथ! मयि दृष्टे ननं स एव दृष्टः । तेन सह ममातीव हितमस्ति । तेन विना हाणमपि स्थातुं न शक्नोमि" । राजोवाच-'तर्हि तं मुक्त्वाऽत्र कथमायातः ? । स प्राह-'तं तन्मातरं चाधुनाऽत्रोद्याने मुक्त्वागतोऽस्मि । तत्र वने राजा गतः प्रियाया मिलितः। राझोक्त-'तदा यो गर्नोऽजूत् स क्वास्ति ?' । तयोक्तं-'अयमेव पुत्रः' । राज्ञोक्त–'पुत्र ! एवं कूटं किं जहिपतं ? || अनयेनोक्तं- 'अहं मातृहृदये सदा वसामि, तेनैवं प्रोक्तं' । ततो राज्ञानयः स्वांके धृतः। नृपोऽथ गत्वानिमुखं प्रकृष्टानन्दात्सुनन्दा पुरमुत्पताकम् । प्रवेशयामास चकार चैनं सुतं प्रधान सचिवेषु तेषु ॥ १॥ I ततो राजा तमन्जय बुधिशालिनमग्रे कृत्वा जूरिशो देशान् साधयामास। अथैकदा श्रीवीरसंसदि नूरिदेवदेवीसाधुसाध्वीसंकुलायां महर्षिमेकं शान्तं कृशगात्रं वीक्ष्य प्राहेत्यजयः-'जगवन् ! कोऽयं हायतिरेष साक्षादृश्यते । प्रनुः प्राह-“वीरपत्तनेशो नयवानुदायनो राजाऽयं मम वन्दनायागतः,तदा मया धर्मोपदेशोदत्तः % CASIOCHOCOG ॥१५॥ %%% Jain Education Inter 2 010-05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy