________________
स्तंज.
॥अथ पञ्चमं व्याख्यानम् ॥५
व्याख्यान, अधैतत्सम्यक्त्वं श्रधानादिसम्यक्त्वसप्तषष्टया प्रकारैर्विशुधमवबुध्यते । अतः सम्यक्त्वसप्तषष्टिनेदान् वदये। तत्र प्रथमं । ॥१३॥
चत्वारः श्रधाननेदास्तेष्वाद्यनेदः परमार्थसंस्तवस्वरूपमुच्यते-- जीवाजीवादितत्त्वानां, सदादिसप्तनिः पदैः । शश्वत्तच्चिन्तनं चित्ते, सा श्रद्धा प्रथमा नवेत् ॥१॥ | जीवन्ति प्राणान् धारयन्तीति जीवाः। तलिहणास्त्वजीवाः। श्रादिशब्दात् पुण्यपापाश्रवसंवरनिर्जराबन्धमोक्षपरि
ग्रहः । तेषां तत्त्वानां सत्संख्याक्षेत्रस्पर्शनकालान्तरनावादपबहुत्वैः सप्तभिः स्थानैः । शश्वत् पुनः पुनः। तन्मनसि चिन्त-12 इन पयालचिनं । सा सम्यक्त्वस्य श्रघा प्रथमा परमार्थसंस्तवाहा परमरहस्यपरिचय
न चाङ्गारमर्दकादेरपि परमार्थसंस्तवादीनां संचवाध्यनिचारः, तात्त्विकानामेवैषामिहाधिकृतत्वात्, तस्य च तथाविधानामेषामसंजवादिति । अत्रार्थेऽनयस्योदन्तः प्रतन्यते
औत्पत्त्यादिधियां सद्म, अजयो मंत्रिणां वरः ( मत्रिणां प्रवरोऽनयः )।
तत्वपरिचयादाप, सर्वार्थसिद्धिकं सुखम् ॥१॥ राजगृहपुरे प्रसेनजित् राज्यं करोति स्म । तस्य श्रेणिकादिपुत्रशतमासीत् । एकदा राज्याहत्वपरीक्षायै नृपः १ एषां तत्त्वानाम्.
SECSROSASURESKAR
%
Jain Education Internal
010_05
For Private & Personal use only
5%
www.jainelibrary.org