________________
महिषमारणं मा कृथाः' । सोऽप्यूचे--स्वामिन् ! श्राजन्म प्रत्यहं समारब्धां पञ्चशतजीवहिंसां न जहामि। यतः| शेषायुरधुना चेमं मुञ्चे प्राणिवधं न हि । तीर्खा फुस्तरमंजोधिं गोष्पदे को निमजति ? ॥१॥
तजिरा हास्यं प्राप्तो गोपस्तमन्धकूपेऽचिक्षिपत् । प्रातः प्रजें नत्वा प्राह-'स्वामिन्मया महिपहिंसात्मको निषेधितः । स्वाम्यनिदधे-'स पञ्चशतमहिपान्मृन्मयान कूपे निर्माय निर्माय हिंसति' । तन्निशम्य जिनं प्राह--'नाथ ! त्वां कृपानि-13 धिं मक्त्वा के शरणं यामि ? | स्वाम्याह-"वत्स! मा विषीद ! त्वं तु सम्यक्त्वमहिम्नागामितृतीयत्नवे मत्सदृशः पद्मनाजनामा जिनेन्झो जविष्यसि" । ( अत्र बहु वक्तव्यं, तत्तूपदेशकन्दलीतो शेयम् ) । इति जिनवाक्यं निशम्य सहर्षेण 2 स्वपुर्यामागत्य धर्मकृत्यान्यकरोदिति । त्रिकालं जिनाम् करोति। जिनस्य पुरतः प्रतिदिनमष्टोत्तरशतस्वर्णतंडुलैः स्वस्तिकं पूरयति । स्वयंजूरमणोदधिमत्स्यनक्षणनियममपि न लाति। एवंविधो ह्यविरतोऽपि श्रेणिकः दायिकसम्यक्त्वबलेन पासप्ततिवर्षायुः सप्तहस्तोच्चः श्रीवीरतुट्य एव प्रश्रमतीर्थकृन्नविष्यति ।
चतुर्युताशीतिसहस्रवर्षी, जुक्त्वायनूमौ नियतायुरेतत् (पः)।
श्रीश्रेणिकः दायिकदर्शनात्सनावेन जावी किल तीर्थनाथः॥१॥ इत्यददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थस्य वृत्तौ प्रथमस्तंने दायिकसम्यक्त्वोपरि श्रीश्रेणिकनृपज्ञातं चतुर्थम् ।
HESARIES
__Jain Education interG
02010_05
For Private & Personal use only
www.jainelibrary.org