SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ स्तंज. नरकं प्राप्स्यति, अतो मा जीव मा नियस्वेत्युक्तं" । श्रुत्वेति चकितो राजा जिनं नत्वाऽवोचत्-'मम नरकगतिवारणो- व्याख्यान पायं कथय । प्रजुराह-'मिथ्यात्वेन पूर्व बङ्घमायुः जोक्तव्यमेव (इति ) प्रतिक्रिया' । तथाप्यत्याग्रहवशान्नृपस्य विबो धनाय प्रनुरुवाच-"राजन् ! यदि त्वं कपिलाकरेण यतिच्यो दानं दापयेः, पंचशतजीववधं कुर्वन्तं सौकरिकं च निवारिये तदा तव दुर्गतिर्न स्यात् । इति निशम्य स्वपुरं प्रति समागच्छतो नृपस्य परीक्षार्थ दर्घरांकः कैवर्तककर्मकारिण मेकं मुनिरूपमकरोत् । तं मत्स्यमांसाशनं कुर्वन्तं वीक्ष्य राजा व्याजहार-'नो निहो ! मुश्चेदं दुष्कर्म' । स माह-11 नाहमेतादृशः, किं तु वीरविनेयाः सर्व एतादृशा एवं' । इदं निशम्य-तवैवानाग्य, ते तु गंगावीचय इव पुण्यस्वरूपाः इति निर्जय॑ स्वपुरीं प्रविशन् यावकरसरञ्जितचरणां यथोचित्यं निहिताचरणां कजलनेत्रां तांबूलपूरितवक्त्रां सगी | श्रमणीरूपामेकां तन्वंगीमदीदृशत् । तां नृपोऽवोचत्–'हे जजे ! किमिदं प्रवचनविरुधमाचरसि' ? । सोचे-'नाहमेवे-18 दहशी, किंतु सो श्रपि श्रमण्य एतादृश्य एव सन्ति । राजा प्राह-रे पापिनि ! तवैवालाग्य, येनेदृशं विरुदंषेत इति निर्जय॑ पुरतश्चवन्तं नृपं दिव्यरूपजूषितसुपर्वा प्रणम्योचे-“हे मगधेश ! धन्यस्त्वं, यथा शक्रेण प्रशंसितं तथैव । 5 तव दर्शनं स्वसीमानं जलधिरिव नामुचत्” इति संस्तुत्य हारं होमयुग्मं च तस्मै वितीर्य सोऽमरस्तिरोदधे। राजापि | स्वपुरे समागत्य कपितामाहूय जगौ-"त्वं यतिन्यो दानं प्रयच्छ' । सा प्राह-मैवं मां कथय, त्वदादेशादग्नौ वि हालाहलं वा जिघत्सामि, न पुनरेतत्कृत्यं करोमि"। तां विमुच्य महीशः कालसौकरिकं जगाद-त्वमेकमहोरात्रं १ कैवर्तको मत्स्यग्राहकः ॥१५॥ _JainEducation Inteman o _05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy