________________
| स्वकुष्ठरसा क्लिन्नं तृणादिकं छागाय ( छागेन) जक्षणमकारयत् । एकदा स पुत्रादीन् प्राह - " अस्मत्कुल क्रमागतेयं वृत्तिःयो वृद्धः स पुत्रादिभ्यश्छागामिषनोजनं दत्वा पश्चात्प्रव्रजति" । तैरप्यंगीकृतं । इति च्छद्मना स्वकुटुंबं कुष्ठकुष्टमयं वि धाय निशि गृहान्निर्ययौ । वने भ्रमन्नानौषधिमूलधावनपानीयपानेन नीरुगू जातः । पश्चाहमागत्य विप्रः पुत्रान् ! प्रोचे'पश्यत ममापमानफलमिदं कुष्ठं' । ज्ञातोदन्तैः पौरैर्निर्जत्सितो राजगृहमागत्य प्रतोलिदेशे स्थितः । तदा चात्र समवसृतस्य मम वन्दनायोत्सुको द्वारपालः सेटुकं तं तत्र विमुच्य समवसरणमगात् । सेटुकोऽपि तदैव पुरदेवी पुरो ढौकितं प्रभूतवटकपक्वान्नादि श्राकंठं नुक्त्वा तृषितो जलध्यानेन मृतः पूर्णरवाप्यां जेकोऽभूत् । श्रन्येद्युरस्म६न्दनौत्सुक्यजाजां पानी यहारिणीनां मुखादस्मदागमनमाकर्ण्य जातजातिस्मृतिरस्म६न्दनार्थ पथि प्लवमानः स दर्पुरस्तव तुरंगमपदेन | समाहतोऽस्म यानेन सौधर्मकल्पे दरांको देवोऽभवत् । सोऽयं देव इन्द्रकृतां तव सम्यक्त्व प्रशंसामश्रद्दधानस्त्वत्परीदार्थमत्राययौ । श्रनेन कुष्ठव्याजेन गोशीर्षेणास्मन्नक्तिः कृता" । इति निशम्य श्रेणिको जिनं पप्रच्छ - 'नवन्नयो स्त्रियस्वेति कथं प्रोक्तं ' ? छाथ जिन श्राचचक्षे – “देवेन जक्तिरागेण प्रोक्तं - स्वामिंस्त्वमशेष कर्मक्षयेण स्वनावसुखं जात्यादिमुक्तं शिवं शीघ्रमुपेहि" । पुनर्नृपः प्राह - 'मां चिरं जीवेति कथमुक्तं ?' । स्वाम्याह - "त्वं त्वत्र जीवन् राज्य सौख्यान्यनुभवसि मृतस्तु घोरं नरकं प्राप्स्यसि, इत्यजिप्रायेण स त्वामेवं जगाद | मंत्रिणं प्रति तु छात्र जीवन् बहुसौख्यान्यनुभवति, मृतस्तु लैवसप्तमिक सुरो जावीत्यतो जीव म्रियस्व वेति प्रोक्तं । कालसौकरिकं तु छात्र जीवन् शश्वदसौ पशुवधं करोति मृतस्तु १ सर्वार्थसिद्धसुरः ।
66
Jain Education Internal 2010_05
For Private & Personal Use Only
www.jainelibrary.org