________________
***
संचा
4%ASARGA
SUPS***
न सेणि श्रासि तया बहुस्सु, न वा य पन्नत्तिधरो न वायर्छ ।
व्याख्यान. सो आगमिस्सा जिणो जविस्सई, समिक पन्नाइ वरं खुदंसणं ॥१॥ जावार्थस्तु प्रबन्धादवसेयः । स चायम्- . राजगृहे श्रीश्रेणिको राज्यं करोति । अन्यदा गुणशिखचैत्ये जगदेकनाथं त्रैशलेयं समवसृतं ससैन्यश्चेवणासखो वन्दनायागतः । जिनं प्रणम्योपविष्टे नृपे एकः कोऽपि कुष्ठी स्वकुष्ठरसेन जगवत्पादयोःपं कुर्वाणोऽजूत् । तदयोग्यं वीक्ष्य राजा तपरि क्रुधमना अजवत् । तदैव स्वामिना क्षुते सति देवेनोक्तं 'वियस्वेति' । तथैव राज्ञा क्षुते 'चिर जीव'। अनयेन भुते प्रोक्तं 'बियस्व मा वेति' । सूनाधिपेन क्षुते 'मा नियस्व मा जीव' एवं कुष्ठी जगाद । विनोः वियस्वेति' नोक्तां वाचं निशम्य दध्यौ-'अहो! अस्य पुष्टता'। इति ध्यात्वा तन्मारणप्रेरितः स्वचरै राजा विज्ञप्तः-स्वामिन् । यदसौ देवो व्योममार्ग उत्पत्य क्वापि ययौ, वयं न विद्मः'। तदनु राज्ञा जिनः पृष्टः-'कोऽयं किमस्य चेष्टितं । जगवानाह-"श्रयं कुष्ठी नरो न, किं तु असौ दरांकनाम देवः श्रीखंडेनास्मत्पूजां सृजन्नासीत्” । नृपः पुनः प्राह-'हे हैं। नाथ ! कथमयं सुरो बजूव ? तन्मम निवेदय' । श्रथ तीर्थपतिराह
कौशाम्ब्यां पुरि सेटुको नाम विजः, शतानीकं नृपं सेवितवान् । अन्यदा तुष्टेन नूपेन तस्मै 'यथेच्छं मार्गय' इति । वरो दत्तः । तेनापि पत्नीबुझ्या पुरे प्रतिगृहं सदीनारं नोजनं याचितं । राज्ञापि मनार विहस्य स्वीकृतं । स दक्षिणालो
॥११॥ तया पुनः पुनर्वान्त्वा जुञ्जन् कुष्ठ्यजनिष्ट । तदनु राज्ञा कुटुम्बेन चापमानं कृतं । तविज्ञाय क्रुधः स च्छागमेकमानाय्य
%ARA-KAR
www.sainelibrary.org
Jain Education Interna
A
D
_05
For Private & Personal Use Only