SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ॥ चतुर्थ व्याख्यानम् ॥४॥ । अथैतत्सम्यग्दर्शनं ज्ञानचरणाच्यामप्यधिकं प्रोक्तमित्युच्यते । श्लाघ्यं हि चरणज्ञानवियुक्तमपि दर्शनम् । न पुननिचारित्रे मिथ्यात्व विषदूषिते ॥१॥ झानचारित्रहीनोऽपि श्रूयते श्रेणिकः किल । सम्यग्दर्शनमाहात्म्यात्तीर्थकृत्त्वं प्रपत्स्यते ॥५॥ सुगमौ । नवरं सम्यक्त्वत्रिकमध्ये केन दर्शनेन तीर्थकृत्पदमुपार्जितं जनसारेण ? तमुच्यते-सम्यक्त्वं त्रिधा प्रोक्तंश्रीपशमिकं दायोपशमिकं दायिकं चेति । तत्रोपशमो जस्मच्छन्नाग्निवन्मिथ्यात्वमोहनीयस्यानन्तानुबन्धिनां चतुर्णामनु-1 दयावस्थोपशमः प्रयोजनं (प्रवर्तकं) अस्येत्यौपशमिकम् । तच्चानादिमिथ्यादृष्टेः करणत्रयपूर्वकमान्तमौहर्तिकं चतुर्गतिग-18 तस्यापि जन्तोर्जवति । यद्योपशमश्रेण्यारूढस्योपशान्तमोहे स्यात् । यदाहुर्जिनजअपादा महानाष्येउवसामगसे ढिगयस्स होइ उवसामियं तु सम्मत्ताजो वाकयतिपुंजो श्रखवियमिच्छोलहरसम्मति यो मिथ्यात्वस्यानन्तानुबन्धिनां चोदितानां (देशतो) निर्मूलनाशः, अनुदितानां चोपशमः । येण युक्त उपशमः | क्षयोपशमः, स प्रयोजनमस्येति क्षायोपशमिकं । एतस्य च स्थितिः षट्षष्टिसागरोपमाणि साधिकानि । यो दर्शनसप्तकस्य निर्मूलनाशः । क्ष्यः प्रयोजनमस्येति क्षायिकं । तच्च साधनन्तमिति । एतदन्तिमदर्शनप्रजावतः श्रेणिकस्तीर्थकृतामकर्म बलवान् । यतमागमे Jain Education Internatled _05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy