SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ स्तंन. ॥१०॥ हन्तुं न केनापि समर्थ्यते, तदा तपऽवनिवारणायार्धचक्रिनृपाझया स्वस्ववारके नृपाः स्थितिं कुर्वन्ति । अन्येयुः प्रजाप-1 व्याख्यान. तिनृपस्य वारकोऽनवत् । तदा पितरं निषिध्य तत्र त्रिपृष्ठस्तऽपर्व रक्षितुं सारथियुतो रथमारुह्य ययौ । तेनालापितमा-1 त्रोऽसौ सिंहस्तं प्रत्यधावत् । तदा त्रिपृष्ठः शुक्तिसंपुटवत्तस्यौष्ठयामलं विधा कृत्वा सिंहमर्धमृतं चक्रे । ततः सिंहः स्वं नि-13 निन्द-'हहा ! नृमात्रेणाहं हतः' । तदा मधुरवाचा सारथिस्तमसान्त्वयत्-“हे सिंह ! वासुदेवोऽयं जविता । रकमा-* मिम मा जानीहि । पुरुषेन्ऽस्य हस्तेन मृतश्चेत् किं विषीदसि । मत्यलोकेऽयमेव सिंहोऽस्ति, जवान पुन स्तियेग्योनी" इति वाक्येन हृष्टः सिंहः समाधिना निमीलनं प्राप्तः। ततस्ते त्रयोऽपि नवांजोधौ नाम नाम क्रमादत्राजवन् । यस्त्रिपृष्ठजीवः | सोऽहं जातः, सिंहजीवस्तु कृषीवलो जातः, सारश्रेर्जीवस्तु जवानिन्जतिर्जातः । पुरा मधुरया वाचा स्वयासौ प्रीणितो मया च हतः । तदत्र नवनाटके स्नेहवैरयोः कारणं ज्ञेयम् । परं त्वयं शुक्लपाक्षिको जातः । यतःजेसिमवड्डो पुग्गलपरिअट्टो सेसन संसारो । ते सुक्कपरिकया खलु, अहिए पुण कण्हपकी ॥१॥ इति श्रुत्वाऽनेके जीवाः सम्यक्त्वमंगीचक्रुः । यास्यत्येष इली तु पुजलपरावर्धिमध्ये शिवं, त्वत्तो दर्शनमाप्तवान् विघटिकं तेनोद्यमः कारितः । श्रुत्वेन्द्रप्रमुखा इति व्यतिकरं जाता दृढा दर्शने, तन्नो नव्यजना नवद्भिरपि तच्चित्ते स्थिर स्थाप्यताम्। ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थस्य वृत्तौ हालिकस्य प्रबन्धस्तृतीयः ॥ ३॥ KANGAROKAR Jain Education Internat 1 10_05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy