________________
ACTORSCORECAUSA
है। तस्मात्तपस्यापोतमादाय नवोदधेः समुत्तर इति सघाक्यपीयूषैः सिक्तस्तं जगौ-"स्वामिन् ! अहं विप्रः सप्तकन्यका
दीनां पुष्पूरोदरपूर्त्यर्थमनेकपापकर्माणि करोमि । अतः परं त्वमेव मम नाता माता चासि । यदादिशसि तत्कुर्वे, ना-1 न्यथा पूज्यवचः करिष्ये" । ततः सोऽपि तदर्पितं साधुवेषं स्वीचक्रे । गृहीतव्रतं तं सहादाय गौतमो जिनानिमुखं चचा-15 ख। तदा सोऽवदत्--'पूज्य ! कुत्र गम्यते ? गौतमोऽवक्-'यत्र मे गुरवः सन्ति तत्र' । सोऽवादीत्--'सुरासुरप्रज्यानां जवतामपि पूज्यास्ते तु कीदृशा नविष्यन्ति ? । तदा तस्याग्रेऽईजुणाः प्रोक्ताः। तच्छ्रुत्वा तेन सम्यक्त्वमार्जितं, पुनर्जिनसमृद्ध्यवलोकनाविशेषण प्राप्तं । ततो क्रमेण सपरिच्छदं श्रीवीरं यावदादीत्तावत्तस्य मनसि षः समजूत् । गौतमः। पाह-'नो मुने ! श्रीवीरं वन्दस्व' । सोऽपि गणधरं प्रत्याह-"नवदीयोऽयं गुरुश्चेत्तदा मम प्रव्रज्यायाः प्रयोजनं नास्ति, तव शिष्यत्वनवनेनालं, इमं वेषं गृहाण, अहं स्वमन्दिरे यास्यामि" । इत्युक्त्वा यदा त्यक्तधेषोऽसौ मुष्टिं बड़ा प्रणष्टवान्, तदा तादृक् तस्य चेष्टितं वीदय सर्वेऽपीन्याद्या हसन्तः प्राहुः--'अहो ! इन्धजूतिना वरीयान् शिष्य उपार्जितः।।
एतदक्षुतं वीक्ष्य मनागू लजितमना गौतमो वीरं तरैरकारणं पप्रच्छ। स्वामी तं प्रत्याह-“हे वत्स ! अनेनाईजुणचिशान्तनैन्धिजेदः कृतः । तेन तस्य तव च महान् लाजोऽजूत् । यन्मां वीदयास्य देषो जातस्तर स्वरूपं शृणुal पुरा पोतनपुरे प्रजापतिनृपाङ्गजस्त्रिपृष्ठाख्यो वासुदेवोऽहमनवम्, तदा त्रिखएमाधिपः प्रत्यर्धचक्री अश्वग्रीवाह्वोऽजूत् ।।
अन्यदा स्वसंसदि तेन स्वनिमीखनं निमित्तझं प्रति पृष्टं । सोऽपि त्रिपृष्ठहस्तात् त्वन्मृत्युावीत्यब्रवीत् । ततोऽन्वहं स|| त्रिपृष्ठस्योपरि घेषं वहन मारणोपायांश्चक्र।ते तु विफला जज्ञिरे। अन्यदा तत्पुरो वने शालिक्षेत्रमनुष्येषूपनवं कुर्वन्तं सिंह |
JainEducation Internatio
10_05
For Private & Personal use only
www.jainelibrary.org