SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ FoCC स्नेहेन तमेकदिनं स्वराज्यास्पदे संस्थाप्याष्टोत्तरशतस्वर्णताररत्नमृन्मयादिकलशैरनिषिच्य स्वयं प्राह-'हे वत्स ! अथ है किं कुर्मः ?' । सोऽप्याह--"तात ! मत्कृते स्वर्णलत्रयं कोशादानीय कुत्रिकापणत एकेन लोण पंतगृहमेकेन रजोहरणं चत्वार्यमुलानि मुक्त्वाग्रकेशकर्तनायकलददानेन काश्यपं च समानय" । ततस्तेनापि सत्वरं तथा कृतम् । ततो दिव्यचन्दनाजरणजूषिताङ्गः सहस्रनरवाह्यां शिविकामारूढो गुरोः पार्थे प्राप । तदा पितरौ 'हे वत्स ! त्वयास्मिन् चारित्रे नृशं यत्नः कार्यः' इत्युक्त्वा सूरि प्रणम्य स्वपुरं गतौ । ततो महाबलः स्वयं पञ्चमुष्टिकं लोचं कृत्वा गुरुहस्तेन दीदा जग्राह । ततो महाबलर्षिस्त्रिगुप्तः पञ्चसमितो विनयेन चतुर्दशापि पूर्वाणि पपाउ। विविधैस्तपोनिर्मादश वत्सराणि यावत् संयमं प्रपाट्याघमालोच्य प्रतिक्रम्य मासानशनतो ब्रह्मलोके दशसागरोपमसंस्थितिः सुरोऽनवत्। . पञ्चमकटपगमनं त्वस्य केनापि विस्मरणादिना चतुर्दशपूर्वाणां न्यूनत्वहेतुना संभाव्यते । अन्यथा चतुर्दपूर्विणो । जघन्यतोऽपि लान्तके उत्पादः स्यात् । ततश्श्युत्वा वाणिजग्रामे महति श्रेष्ठिकुले सुदर्शननामा सुतो जातः। प्राप्तप्रौढा-11 वस्थः सुदर्शनश्रेष्ठी एकदा तत्पुरोद्याने श्रीवीरजिननगवत्पादपद्मवन्दनायागतः । तदा स्वामी पर्षदि सर्वजीवहितार्थ | समयादिकालस्वरूपं प्ररूपयति । तच्छ्रुत्वा विस्मितः श्रेष्ठी प्राह-स्वामिन् ! कतिविधाः कालाः ?'। अत्र लगवउक्त | नालापकोऽयम्-"सुदंसणा ! चनविहे काले पन्नत्ते । तं जहा-पमाणकाले, अहाउणिवत्तिकाले, मचुकाले, अचा. काले । से किं तं पमाणकाले ? । पमाणकाले विहे पन्नत्ते, तं जहा-चउपोरसिए दिवसे चउपोरसिया राई लव" १ पात्राणि. २ नापितम्. CO-CASEARCCCCARRECEM. Jain Education Internet 10_05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy