SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ अन्यदा विमलनाथसन्तानीयधर्मघोषसूरीशं सर्वा महाबलो गत्वा नत्वा देशनां पञ्चशतमुनीशोक्तां शुश्राव । यथा-व्याख्यान. असारमेव संसारखरूपमिति चेतसि । विनाव्य शिवदे धर्मे, यत्नं कुरुत हे जनाः ॥ १॥ सर्वेषां धर्मकृत्यानां, मूलं सम्यक्त्वमुच्यते। तच्च देवगुरु(देवे गुरौ) तत्त्वे,सम्यश्र धानतो जवेत् । व्रतानि दानानि जिनार्चनानि, क्रियाजपध्यानतपांसि सेर्वम् । शास्त्राणि तीर्थानि गुणार्जनानि, सम्यक्त्वसेवासहितं शिवाय ॥३॥ IPL इति गुरोर्वाणीमाकर्ण्य महाबलः प्राह--"जगवन् ! अर्हक्तं मार्गमहं मुदा श्रद्दधे । अतः पितरावापृच्छय लवदी यप्रव्रज्यां गृहीष्यामि" । सूरिनिः प्रोचे–'वत्स ! धर्मे प्रतिबन्धं मा कुरु' । ततो निजावासे गत्वा पितरौ प्रणम्य स ब्रूते-'युवयोरनुज्ञया सूरीशसन्निधौ प्रव्रज्यां गृह्णामि' । तच्छ्रुत्वा माता महाबलं प्रति प्रोचे--“हे वत्स ! स्वं त्वा (ता-TH वदा ) वयोः प्राणप्रियत्वात् त्वहियोग काणमपि नेलावः । तदेवं मा वद । वत्स ! यावदावा जीवावस्तावत्त्वं निजगृहे । प्रतिष्ठ” । इति श्रुत्वा कुमारः स्वाम्बामुवाच-“हे मातः ! न जाने को जनः पूर्व पश्चाघा मृतिमेष्यति । तस्मान्ममानुज्ञां ॥ ॥ प्रदेहि। यत्त्वत्कुदिलब्धजन्मफलं साधयामि । यथा प्रागनन्तलवे प्राप्तजनन्योऽनुस्वारनिला जातास्तथा त्वं मा नवः शुजाङ्क व सान्वर्था जव" । इत्याद्युक्त्या तस्याग्रहं त्याजयितुमदमौ पितरौ अञ्जसा तद्दासनावं नेजतुः । ततो नृपति, १ सर्वमित्यस्य सहितमित्यनेन सह संबन्धं कृत्वा व्याख्या कर्तव्या ( क्रियाविशेषणे द्वितीया) ॐACROCCURRUCIRCRACHECK Jain Education International 2010_05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy