________________
CANCE
%BCCCESCENG-3
॥ द्वितीयं व्याख्यानम् ॥५॥ इहादौ सर्वसंपन्निधानं सर्वगुणप्रधानं समस्तधर्मकृत्यानां निदानं सम्यग्दर्शनमाहदेवत्वधीर्जिनेष्वेव, मुमुक्षुषु गुरुत्वधीः । धर्मधारहतां धर्मे, तत्स्यात्सम्यक्त्वदर्शनम् ॥ १॥ 'जिना' रागघेषजेतृत्वाजिना नामाकृतिव्यज्ञावनेदजिन्नास्तेष्वेव देवत्वबुद्धिः । नवादात्मानं मोक्तुमिन्छन्तीति मुमुदन्ति, मुमुदन्तीति मुमुक्षवः, तेषु । गुरुत्वमिति बुद्धिः । तथेति शेषः । अर्हतां जिनानां धर्मे-बुर्गतिपतजन्तून् धारयतीति धर्मस्तत्र धर्मत्वप्रतिजेति ( धर्मतया ) रुचिः । तत्सम्यक्त्वदर्शनं स्यात् । यद्यपि दर्शनशब्देन विलोचनविलोक|नाद्युच्यते, तथापीह शास्त्रे संशयादिरहितं सम्यग्देवादित्रितयतत्त्वज्ञानं दर्शनमोहनीयकर्मोपशमादिना जाताईउक्तश्र- # झानरूपं सन्नावविशेषमेव दर्शन मिति तात्पर्यार्थः । अत्रोक्तमर्थ महाबलज्ञातेन दृढी क्रियते
हस्तिनापुरे बलनामा नृपः । तस्य प्रजावती राही । तस्या मृगपतिस्वमसूचितो महाबल इति तनयोऽनवत् । क्रमेण स यौवनं प्राप । पित्रा लोगसमर्थो ज्ञात्वा एकस्मिन्नेव दिनेऽष्टानिः राजवरकन्यानिः सह स परिणायितः । सुतहेतवे च है हेममया अष्टौ प्रासादा अकार्यन्त । ततस्तस्य पिता प्रेम्णा दानं ददाति । तत्पञ्चमांगसूत्रतो शेयम्--"अह हिरणकोमीन अ सुवन्नकोसी, अट्ठ मलमे, अह कुंमलजुयले, अरु णंदाइ, अह लद्दासणाइ सघ रयणाइ" इत्यादिप्रचुरवस्तूनि 8 ( तासां जोगार्थ ददौ ।) ततस्तानिः सह स कुमारः सुखं मुंक्ते।
उ, प्रा. Jain Education Internatio
_05
For Private & Personal use only
www.jainelibrary.org