SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ संज. नरपि परं स्वर्गापवर्गसौख्यावाप्तिः, अपरं तु शास्त्रतत्त्वावबोधः । यत एवंविधं शास्त्रं प्रेक्षावत्प्रवर्तक स्यादिति । अत्राद्य HAiव्याख्यान १ श्लोके श्रीमजिनस्यातिशयाश्रि (न्वि) तमिति विशेषणं प्रोक्तं । तस्य वर्णनं विशेषतो वृत्तिकृता कृतं तदू लावमंगल दत्वात् सर्वविघ्नविनाशकत्वाच्च सर्वश्रेयसां निवन्धनत्वाञ्चेति। ॥६॥ इति सदतिशयसमृमि, प्रतिप्रजातं जिनाधिनाथानाम् । ये स्मरन्ति मनुजास्ते स्युः श्रेयोनिराढ्यतमाः ॥१॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थस्य वृत्तौ प्रथमस्तंने जिननमस्कारकरणातिशयवर्णनरूपमागट्यमाख्यानं प्रथममाहितम् ॥१॥ * EASOSASTRESASKRS - Jain Education Internal 110_05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy