________________
| एवं सिद्धान्तवचनानि श्रुत्वाऽपरे सहृदयमन्या उत्तरयन्ति–'यत्र वतिनस्तिष्ठन्ति, न तत्र देशे देवाः पुष्पाणि किरन्तीति । एतदप्युत्तराजासं, न खलु तपोधनैः काष्ठीजूतावस्थामाखंव्य तत्रैव देशेऽवश्यं स्थातव्यं, प्रयोजने गमनागम
नादेरपि तत्र संजवादिति । तस्मानिखिलगीतार्थसंमतमिदमुत्तरमत्र दीयते-यथैकयोजनमात्रायां समवसरणधरणावपरिF मितसुरासुरादिलोकसंमर्देऽपि न परस्परमावाधा काचित् तथा तेपामाजानुप्रमाणदिप्तानां कुसुमसमूहानामप्युपरि सञ्चरिणौ मुनिनिकरे विविधजननिचये च न काचिदावाधा, प्रत्युत सुधारससिच्यमानानामिव बहुतरः समुझासस्तेषामापनीपद्यते, अचिन्तनीयनिरुपमतीर्थकरप्रजावोझांजणप्र ( माणप्र ) सादादेव इति पोमशः । तथा शिरोजानां, उपलक्षणत्वा-18 स्कूर्चस्य पाणिपादजानां नखानां च वृधिन स्यादिति सप्तदशः । तथा जगवत्पार्श्वदेशे नवनपत्यादिचतुर्विधदेवनिकायानां जघन्यतोऽपि कोटिनवतीत्यष्टादशः । तथा ऋतूनां वसन्तादीनां सर्वदा कुसुमादिसामग्रीजिर्मनोज्ञानां प्राकुावे-10
नानुकूट्यं जवतीत्येकोनविंशतितमः । सर्वेऽपि संमिलिताः सन्तश्चस्त्रिंशत्संख्या जवन्ति । इह च यत्समवायांगेन सह || है किंश्चिदन्यथात्वमपि दृश्यते, तन्मतान्तरमवगन्तव्यं । मतान्तरवीजानि तु सर्वज्ञविज्ञेयानीति । अतिशयराश्रितं षोमशं ।
विश्वसेनपार्थिवकुलतिखकमचिराकुझिशुक्तिमुक्ताफलं श्रीशान्तिनाथस्वामिनं, नमस्कृत्य-उपहासपरिहारेण त्रिकरण| विशुद्ध्या प्रणम्य, अनेकग्रन्धानुसारेण प्रतिपादयिष्यामि । तथा चात्र शास्त्रे संवन्धो वाच्यवाचकलक्षणः । त्रत वाच्यः || प्रकरणार्थः, वाचकं प्रकरणं । अनिधेयः सदानुयोगा (ज्या ) हधर्मोपदेशनिरूपणम् । प्रयोजनं विधा-प्रकरण ( स्य)कर्तुः श्रोतुश्च । तदपि विधा-परमपरं च । तत्र कर्तुः परं परमपदसंपदवाप्तिः, अपरं च जव्यजनप्रबोधानुग्रहः । श्रोतु..
JainEducation Intedao
2 010_05
For Private & Personal use only
www.jainelibrary.org