________________
तोऽत्रापि केवखो पादशगुण एव । स तु सप्तहस्तमानश्रीमहावीरशरीरघादशगुणीकृतः सन्नेकविंशतिर्धनूंषि जवन्ति । व्याख्यान शालवृक्षोऽप्येकादशधनुष्प्रमाणः, ततो मिलितानि घात्रिंशजनूंषि युज्यन्ते इति प्रवचनोधारवृत्तौ" इति नवमः । तथा ४/ यत्र यत्र लगवन्तो विहरन्ति तत्र तत्राधोमुखाः कंटकाः संपद्यन्त इति दशमः । तथा यत्र लगवन्तोऽनिव्रजन्ति तत्र ) वृक्षाः पादपाः प्रणमन्ति-नम्रा जवन्ति इत्येकादशः । तथा यत्र जगवन्तः सबीलं संचरन्ति तत्र पुन्मुनिध्वनयो वाद्यन्त | ति पादशः । तथा पवनः-संवर्तकवातो योजनं यावत् क्षेत्रशुधिविधायकत्वेन सुरनिशीतलमन्दत्वेन चानुकूतःसुखदो जवति । यदुक्तं समवायांगे “सीयवेणं सुहफासेणं सुरक्षिणा मारुएणं जोयणपरिमंमलं सब समंता पमजिक
त्ति” इति त्रयोदशः । तथा यत्र जगशुरवः संचरन्ति तत्र चापशिखंमिप्रनृतयः पतत्रिणः शकुनाश्च प्रदक्षिणां ददतीति 2 चतुर्दशः । तथा यत्राईन्तस्तिष्ठन्ति तत्र पांसुप्रसरशमनार्थ गन्धोदकवृष्टिर्घनसारादिमिनिता स्यादिति पञ्चदशः। तथा पञ्चवर्णानां चंपकादीनां जानूत्सेधप्रमाणानां कुसुमानां वृष्टिः स्यात् । अत्र केचन प्रेरयन्ति-"ननु विकचकान्तकुसुमप्रचयनिचितायामायोजनसमवसरणवि जीवदयारसिकान्तःकरणानां श्रमणानां कश्रमवस्थानगमनागमनादिकं कर्तुं युज्यते, जीवविघातहेतुत्वात् इति"। अत्र केचित्तरयन्ति–तानि कुसुमानि सचित्तान्येव न जवन्ति, वैक्रियेणैव देवैस्तेषां विहितत्वादिति' एतच्चायुक्तम् , यतो न तत्र विकुर्वितान्येव पुष्पाणि जवन्ति, जलजस्थल जानामपि कुसुमानां संजवात् । न चैतदनार्षम्बिंटहाई वि सुरनि, जलथलयं दिवकुसुमनीहारिं । पकिरंति समंतेणं, दसवमं कुसुमवासं ॥१॥"
Jain Education InterdN T 2010_05
For Private & Personal use only
www.jainelibrary.org