________________
|पेक्षयाऽतिमहत्त्वादिन्द्रध्वजो धर्मध्वजः स्यादिति पञ्चमः, एनानि पञ्चापि यत्र यत्र जगनुरुविंचरति तत्र तत्र गगनगतानि गच्छन्ति । तथा नव कनकपद्मानि नवनीतस्पशांनि क्रियन्ते तत्र च जगवान् प्रयोः स्वकीयक्रमकमलयुगलं विरचग्य विचरति, अन्यानि च सप्त पृष्ठतस्तिष्ठन्ति तेषां च यद्यत् पश्चिमं तत्तत् पादन्यासं कुर्वतो जगवतः पुरो जवतीति षष्ठः । तथा समवसरणे मणिकाञ्चनतारेर चितशालत्रिकं तत्र तीर्थकर प्रत्यासन्नः प्रथमः प्राकारो नानाप्रकारनिप्पन्नरत्नमयो वैमानिकसुरैर्विरच्यते, द्वितीयो मध्यवर्ती कनकमयो ज्योतिष्क विबुधैर्विधीयते, तृतीयस्तु वहिर्भूतो रजतमयो जुवनपति| देवैर्वितन्यते इति सप्तमः । तथा चतुर्मुखं - चतुर्दिकु मूर्तिचतुष्कं । तत्र पूर्वाभिमुखं जगवान् स्वयमुपविशति, शेषासु । तिसृषु दिक्षु प्रतिरूपकाणि तीर्थकृत्प्रभावादेव तीर्थकररूपाणि सिंहासनादियुक्तानि देवकृतानि जवन्तीति । शेषदेवादीनामपि अस्माकं स्वयं ( प्रजुः ) कथयतीति प्रतिपत्त्यर्थमित्यष्टमः । तथा यत्र प्रजुस्तिष्ठति तत्राशोकत रुर्जिनस्योपरि देवैर्वितन्यते । कियत्परिमाण: ? रूपनादीनां पार्श्वनाथपर्यन्तानां त्रयोविंशतेरपि तीर्थकृतां निजनिजशरीरमानात् घा दशगुणः । त्रैशलेयस्य च द्वात्रिंशधनुरुचितः । यदुक्तम् —
"उसनस्स तिन्नि गाउय, बत्तीस धणुणि वद्धमाणस्स । सेस जिणाणमसोर्ट, सरीरर्ज बारसगुणो ॥ १॥"
अत्राह - " ननु श्रीवीरसमवसरण प्रस्तावे श्रावश्यकचूर्णो यत्प्रोक्तं 'असोगवरपायवं जिएटच्चता वारसगुणं सको। विवइ त्ति' कथमिदमुपपद्यते ?” । अत्रोच्यते - "केवलस्यैवाशोकतरोस्तत्र मानमुक्तं, इह तु शालवृक्षसहितस्य । त२ तारं रूप्यं । ३ शालः प्राकारः ।
Jain Education Intelaional 2010_05
For Private & Personal Use Only
www.jainelibrary.org